________________
-
अय श्री संघपटक
-
टीका:-श्रतएव गृहिपरिग्रहो यतीनां प्रायश्चितापत्या श्रुते निवारितः॥ सन्नगिहिसुलहुगेत्यादि।एतेन गृहिस्वीकारं प्रति यत्णरस्य पूर्वहि कालस्य सौस्थ्यादित्यादिना युक्त्यनिधानं तदपि निरस्तं ॥कालदोषात् कुतीथिका दिनूयस्त्वेपि गृहिस्वीकारमंतरेणापि नक्तनकादिश्राफेन्यो यतीनामधुनापि निक्षादिप्राप्ते रुपपत्तेः॥
अर्थः-ए हेतु माटे साधुने गृहस्थनो परिग्रह प्रायश्चित्त करवापणुंटे माटे शास्त्रमा निवारण कयों , उसन्नगिहित्यादि गायाए करीने, एणे करीने गृहस्थनो अंगिकार करवा प्रत्ये जे विं. गधारीए पूर्वे तो काल सारो इतो इत्यादि युक्ति कही हती तेनुं खमन कयु. काळना दोषथी कुतीथिकादिक घणा ले तो पण गृहहस्थनो अंगिकार कर्या विना नक्त नमक इत्यादि श्रावक थकी यतिने हालमां पण निदादिकनी प्राप्ति थाय . ए हेतु माटे.
टीका:-श्रतः केवलौदरिकत्वा पत्यातीवोपहासपदं विदु. षां तदर्थस्तत्स्वीकार इति ॥ योपि, जा जस्स विश् इत्याद्यागमो पन्यासः सोपि न जवदन्निमतप्रसाधकः॥अन्यार्थत्वात् ॥ नहि गृहिपरि ग्रहसाधकोयं प्रकृतागमः ॥ किंतु गणधरादीनां शिष्य प्रतिशिष्यपरिग्रहविषयः॥
अर्थः-एथी एम जणाय जे जे पंमितने उपहास करवा योग्य एवू केवळ पेट नर्यापणुं लिंगधारी ले तेथी ते. गृहस्थोने पो. ताना करी राखे डे वळी जेनी जेटली स्थिति मर्यादा इत्यादि श्रा.