________________
(२३०)
.
. अय श्री संघपट्टक:
-
अर्थः ॥ टीका ॥ एवंच श्राकानां यदापुंनमात्रस्याप्येवं निषेधस्तदा का वार्ता नदिधीर्षया यतिवितीर्णसाकादेवाव्य । · ग्रहणस्येति ॥
अर्थ:-ए प्रकारे श्रावकने एक पूमहुँ मात्र पण ग्रहण करवानो निषेध शास्त्रमा कयो ले त्यारे उद्धारवानी श्छाए यतिए श्राप्यु जे साक्षात् देवप्रव्य तेनुं जे ग्रहण करवू तेनी तोवातज क्याथी होय.
टीका:-तमुक्तं ॥नरकेश्जो उविरकेश, जिगदवं तुसावन । पन्नाहीणो नवे सोन, लिप्पई पावकम्मुणा ।।आयाएं नव लुंजइ, पमिवन्नधरा न देइ देवस्स ॥ नस्संतं समुविकर, सो बिहु परिजमइ संसारे ॥
अर्थ:-ते वात शास्रमा कही ले जे.
टीकाः--देवभव्यरक्षणवर्धनादादेव श्राझानामधिकारातस्यैवच तेषां परमकोटिप्राप्तिफलाधायकत्वेन नणनात् ॥
॥ यमुक्तं ॥ जिणपवयणवुद्धिकरं, पनावगं नाणदसणगुणाणं ॥ ररकतो जिणदत्वं परित्तसंसारिदोइ ॥ जिणपवयणवुहिकरंपजावगं नाणदसण गुणाणं, वढतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ॥ जिसपरयणवुद्धिकरंति ॥