________________
-48. अथ श्री संघपट्टकः
(२२९)
wwvNA
AAAnmonane
%AMAKAMARHWARA
-
उबैलबाजोदिधीर्षया यतीनां चैत्यऽव्यस्वीकारतबर्द्धन मुपपादितं तदप्यसंगतं ॥ यदाहि अव्यमात्रस्वीकार स्याप्युक्त क्रमेण यतीनामागमे निषेधः प्रत्यप्रादि तदा कैव कथा चैत्यअव्य स्वीकारस्य ॥ तथा अव्येण श्राकोझारस्याप्यागमे क्वचिदप्यप्रतिपादनात् ॥ देवव्यपुंजमात्रग्रहणस्यापि श्राद्धानां सिझाते प्रतिषेधाच.॥
अर्थः-वळी जे तें कडं जे आ कालमा चैत्य अव्य पण साधुए इत्यादिथी आरंजीने दुर्बल श्रावकना उकार वास्ते यतिने चैत्य अव्यनो अंगिकार करवो तेने वधार, त्यां सुधी जे प्रतिपादन कर्यु ते पण अघटतुं ॥ जे माटे अमे कह्यो ए अनुक्रमे साधुने अव्य मात्रनो अंगिकार पण सिद्धांतमा निषेध कयों ने एम प्रतिपादन कयुं त्यारे चैत्य अन्यनो अंगिकार करवानी तो वातज क्याथी होय ॥ ने ते प्रकारना अव्ये करीने श्रावकनो नझार करवानुं को सिद्धांतमां पण प्रतिपादन कर्यु नथी माटे सिद्धांतमा श्रावकने देवडव्य संबंधी, रुर्नु पूमहुँ पण ग्रहण करवानो निषेध कर्यो है ए हेतु माटे ॥
टीकाः॥ यक्तं ।। वजेश् चेश्यालयदवंअंगेवरिंमिनहारं ॥साहारणं च एयं, न जान से पुनयं ले॥ तद्दवरिणियजायण विहीए सगमवइलमणुयाणं ॥ अहवावि खरा लएही करे तह बकश्याणं ॥ एयं पुनं न कुण, सरका वो किमिह वुचंति । वश्वेश्य तदत्वं, विसुनावो सयाकालं ॥