________________
१२१०)
अथ श्री संघपहार
-
टीका:- नन्वेवं यतनावतां चैत्यवासेपि कोदोष इत्यतयाह॥ नतु ॥ तुर्नेदेऽवधारणेवा ॥ तेन नपुन नैववा मतश्ष्टः ॥ क्वापि . नद्देशकादौ चैत्ये जिनगृहे निवासो॥ निवास इत्युत्नयत्रयोज्यते॥ एतमुक्तं भवति ॥ यदिहि चैत्यवासो यतीनां क्वचिन्मतःस्यानदा स्त्रीसंसक्त्यादियुक्तइव गृहे वसतां तत्रापि कांचियतनां : ब्रूयान्नचैवं ॥ ततोऽवसीयते आगारिधाम्न्येव संयतानां वासो,न; चैत्य इति तस्मान्न सकर्णेन तत्र विशेषो विधेयतिस्थितं ॥ :
अर्थः-प्रतिवादिये तर्क कों जे ए प्रकारनी यतनावालाने चैत्यवासमां पण शो दोष बे ? ते तर्कनुं समाधान कहे जे के कोई उद्देशादिकने विष चैत्यमां साधुने निवास करवो अनिमतज नथी एटले कडोज नथी. तु अव्यय नेदरुपी अर्थने विषे अथवा निश्चय रुपि अर्थने विषे जे माटे चैत्यवास मान्य नथीज एटलो अर्थ थयो निवास शब्दनी योजना बे पास करवी तेणे करीने आ प्रकारे अर्थ थयो जे साधुने चैत्यमा निवास करवानुं को जगाए कह्युज नथी. साधुने गृहस्थना घरमांज निवास करवो एम कयु जे जो कोश जगाये साधुने चैत्यवास करवानुं कर्तुं होय तो जेम गृहस्थना घरमां निवास करनारे स्त्रीयादिकनो संबंध थाय त्यां यतना करवी कही ने तेम चैत्यवासमां पण कांशक यतना कहेत पण ते तो कही नथी. माटे. एम निश्चय करीए बीए जे गृहस्थना घरमां निवास करनार मुनिने विषे शेष न करवो एटळ सिद्धांत थडे ॥
. टीकाः-एतेन सर्वत्रतेषु निरपवादे होत्यादिना बंजवयस्स अगुत्ती इत्याद्यतेन यद्यतीनां परगृहवसतिदूषणं बनाषे परे: .