________________
(१८२)
-
अथ श्री संघपट्टकः
।
असंगत ने एटले खोटुं बे. केमजे सुखनी लोलुपताये शास्त्रनी श्रपेक्षा विना घणा लोकनी जे प्रवृत्ति, तेनुं पण प्रामाणिकपणुं नथी ने तेनुं जो प्रामाणिकपणुं कहीए तो मरीचि आदिक पुरुषोए कहेलोजे शास्त्रविरुष प्रवृत्ति तेनुं प्रामाणिकपणुं थशे ए हेतु माटे
टीका-सातसंपलंपटानांचेयं प्रकृता प्रवृत्तिः ॥
यदुक्तं ॥ अहमाहमे हि नामारियनवद्यायसाहुलिंगीहिं॥ जिणघरमढावासो, पकप्पि सायसीलोहिं
अर्थः-शाता सुखमां लंपटी एवा पुरुषोनी प्रवृत्ति , जे माटे शास्त्रमा कलं जे जे अधमाधम एवाने केवल नामे करीनेज श्राचार्य नपाध्याय ने साधु प्रकारे कहेवाता ने शाता सुखना लोलुपी एवा लिंगधारी पुरुषोए जिनघरमां तथा मठमां निवास करवानो कलप्यो बे.
. टीकाः यदपि विशेषदोषानु पलंन्नात् गीतार्थाचरितस्यास्या प्रामाण्य निरसनं तदप्यसमीचीनं ॥ नत्सूत्राचरणाया विशेषदोषस्य प्रागेव दर्शितत्वात् ॥ गीतार्थाचरितत्वस्य च पार्श्वस्थादिनिराचरितत्वेनापास्तत्वात् ॥ तेषां बहूनामप्या चरणाया अशुद्धिकरत्वेनाप्रामाण्यांगीकारात् ॥ गीतार्थस्य चैः कस्यापितस्याः प्रामाण्योपगमात् ॥
अर्थःवळी तें कडं जे विशेष दोष देखातो नथी माटे गी.