________________
MAINA
-
(११२) . . अथ श्री संघपटक - स्स होइ नियमेण ॥आरंने पाणी वहो पाणी वहेहोश्वयनंगो॥ श्रतःकथमस्य जक्तस्य न कुत्सितत्वं ॥ .' अर्थः-जेने अर्थे आटलो बधो आरंज .तेने ते अर्थ था. नथी उत्पन्न थयु जे सकल पाप तेनो संबंध थवाथीं व्रत नंगनो प्रसंग थशे. जे माटे शास्त्रमा कडं ले जे जेने श्रर्थे श्राहारनो श्रारंन डे तेनेज नियमाए पाप ले केम जे आरंजने विषे प्राणीनो वध होय ने प्राणी वध थयो एटले व्रतनो जंग थयो माटे एलोजननुं निंदितपणुं केम न होय अपितु होयज ॥ .
टीकाः एतेन वस्तुत श्राधाकर्मपर्यायता संघादिनतस्य सूचिता ॥ आहाय वियप्पेणं जइण कम्ममसणाइ करणंज ॥ बकायारंजेणं तं श्राहाकम्माइंसु ॥ इत्यागमे आधाकर्मशब्द स्यैवं व्युत्पादनात्
अर्थः-एणे करीने वस्तुताये श्राधाकर्मर्नु पर्यायपणुं संघादि नोजनने ने एम सूचना करी ॥ केम जे तेनुं लक्षण शास्त्रमा कां जे जे जेने मनमांधारीने बकायनो आरंज करवो तेने श्राधाकर्म कहे , इत्यादि आगमने विषे श्राधाकर्म शब्दनी ए प्रकारे व्यु. त्पत्ति करीए हेतु माटे
टीका:-ननु नवत्वेतद्यथार्थसाधितं तथापि सिद्धांतानिषेधानन्यतीति अताह॥ शास्त्रेषु ग्रंथेषु निशीथादिषु प्रति विध्यते यतिलोज्यतया निवार्यते यदनक्तं ॥ कथं असकृदत्यंत मुष्टता ख्यापनाय मुहर्मुहुः ॥ तथाच आहारोपधिवसत्याभाकर्मविचारावसरे निशीथेऽभिहितं ॥ . . . . .: