________________
8. अथ श्री संघपट्टका
-
AN.Anam
प्रत्नावनाहेतोस्तादृशासनोपवेशनस्यापि साधीयस्त्वात् प्रवचनप्रनावनायाः प्रधानदर्शनांगत्वेन यथाकथंचन विधेयत्वात् ॥
अर्थः--वळी नथी पमिलेहण एटले नेत्र वमे देखवं. आदि शब्दथी प्रमार्ज, रजोहरणादिक करीने सूक्ष्म जीवनुं दूर करवू ने जेमा एवं श्रासन एटले दोरमाए शीवली गादी तकीया तथा जेमां गंन्नीर ब्रिज, एवां सिंहासनादि तेने शुद्ध पमिलेहणादि थर शकतां नथी ते माटे तेने विषे बेसबुं न कटपे तेने चैत्यवासी लिंगधारीतो एम माने जे जे प्रवचननी प्रनावना थवा कारण डेमादे तेवा गादी तकीयामां तथा तेवां सिंहासनादिकमां मुनिने बेसबुं ते अतिशे सारं ले केम जे ते तो प्रवचननी प्रनावनानुं प्रधान देखातुं अंग माटे जे ते प्रकारे गादीए तथा सिंहासन उपर बेसवार्नु अवश्य करवा योग्यपणुं ने एटले कल्पे ने ॥
टीका: ॥ यथोक्तं ॥ नाणाहि वरतरं, हीणो विहुपवयणं पत्नावितो इति ॥ तथा सिंहासनोपवेशनस्य गणधराणां व्या-. ख्यान विधावागमेऽपि श्रवणात् ॥ यदाह ॥ रावणीयसीहासपोवविछो व पायपीमि ॥ जिहाअन्नयरा वागणहारिकहेश बीयाए।तथाच तदनुसारेणाधुनिकसूरीणामपि धर्मदेशनादौ तमुपवेशनस्य समीचीनत्वात् ॥
अर्थः-ते शास्त्रमा कडंडे जे ज्ञानथी तथा चारित्रथी रहित होय तो पण प्रवचननी प्रत्नावना करता इत्यादि. वळी व्याख्यान विधिने विषे गणधर सिंहासन उपर बेसता एवं आगममां पण सांजळीए बीए, ते आगमनुं वचन ए जे राजाये आपेला सिंहासन उपर तथा पादपीठ उपर बेठा जेष्ठ गणधारी अथवा अ