________________
- अथ श्री संघपट्टकः --
( १०१ )
या कालना मुनिने युक्त (घटे) बे केम जे पूर्वे कह्यो जें न्याय तेरो करीने या कालना गृहस्थ लोकोने चैत्यनी चिंता प्रत्ये साबधानप
नथी माटे यतिये ते चैत्यनो अंगिकार कर्या विना काले करीने तेनो छेद थवानो संजव वे ए हेतु माटे मार्गलोप थवानो प्रसंग प्राप्त थाय ते माटे शास्त्रमां पण ते चैत्यने पोतानुं करी राख एम कहेवापले.
टीका:-- सीलेह मंखफलए इयरे चौति तंतुमाईसु ॥ श्रहिजुनं ति सवित्तिसु ? पिच्छफेमंतदी संता॥ अत्र हि लिंगिन: प्रति सुविहितानां चैत्यसमारचनादिव्यापारणमुक्तं ॥ नच तस्वीकारं विना तेषां तत्संभवति ॥ अस्वीकृते च वस्तुनि इतरप्रेरणयापि प्रायेण लौकिकानां समारचनाद्यप्रवृत्तेरिति ॥ ६ ॥
अर्थ:- जगाए लिंगधारी एम बोले बे जे प्रत्येक सुवितिने चैत्यनी सार संजाल राखवादि व्यापार को बे, ते चैत्यनो पोताणांनो अंगीकार कर्या विना ते सार संभाळ राखवानो संजव नथी. केमजे जे वस्तुनो अंगिकार कर्यो नथी तेमां बीजो प्रेरणा करे तो पण बहुधा ए लोकनी सुधारवाने विषे प्रवृत्ति देखाती नथी माटे ॥ ६ ॥
टीका:- तथा न विद्यते प्रेक्षितं प्रत्युत्प्रेक्षणा चक्षुषा निरीक्षणमादिशब्दात्प्रमार्जनं रजोहरणादिना सूक्ष्मजीवापसारणं च यत्र तत्, श्रासनं विष्टरं स्यूतगब्दिकादि शुषिरगंनीरसिंहासनादौ च प्रत्युपेक्षशादि यतीनां न शुध्यति, तेन च तत्र न कल्पते उपवेष्टुं चैत्यवासिनस्त्त्रेवं प्रतिपद्यते ॥ प्र च
मु