________________
गुरु-रत्नाष्टक
आचार्य चन्दनलाल पाराशर 'पीयूष'
पवित्र दिन धन्यमेतत्समेभ्योगुरो रत्नचन्द्रस्य पुण्या शताब्दीम् । समे सर्व-भावेन भूत्वा सहर्ष, मिमा मानयन्त्यद्य दिव्ये स्थलेऽस्मिन् ।
'स्व-रूपा-सुतोऽय स लक्ष्मी गुरुणा, सुमिप्य प्रधान प्रसिद्ध परार्थी। पिता 'गगारामो' महान् वै वरिप्ठ, सुतो येन लब्ध सुधीर सुवीर ।
स पूज्य स वन्द्य प्रशस्य स सेव्य , स धन्यो वरेण्यो स मान्य शरण्य । नमस्य स गण्यो यशस्योह्य पास्य , स सभ्य स भव्य स दिव्य सलभ्य ।
महाशून्य-मध्ये तमस्तोम-भूरिनिमग्नो जनोऽय तदर्थ दिनेश । प्रकाश प्रदत्त पृथिव्या प्रभूतस्त्वया सर्व-बन्धो | गुरो ज्ञानराशे।
वय कुर्म आशा सदा सर्वथेमा, शुभाशीर्जनेभ्यो विधेयाऽधुनेयम् । भवेत्कार्यमेतस्य सङ्घस्य पूर्ण, शिव सुन्दर सत्य-रूप सदैव ।
तव स्नेह-राशि वय प्राप्य सर्वा, सदा स्याम पूर्णा अपूर्णा इदानीम् । ददात्वद्य शक्ति समस्ता स्वकीया, जनो जागृतो येन स्यात्सर्व-काले। -
इद तेऽस्य सङ्घस्य सर्व कुटुम्ब, करोत्यर्चना ते विशेषेण दिव्याम् । भवेद् भूतिरेपा जगत्या समस्या, सदा निश्चला चन्द्रसूयौं च यावत् ॥७॥
शुभाद्यास्ति पुण्या शताब्दी तवैपा, गुरो । तेऽर्पण श्रद्धया पुप्पमेतत् । गृहीत्वा कृपा स्वा जनेषु प्रकृत्यसुपूणरोत्वद्य सर्व त्वदीयम् ।