________________
गुरुदेव श्रद्धाञ्जलि
काव्यतीर्थ तर्कमनीषी पण्डित जीतमल्लजी
पचाचार-परायण सुगुणवान् सयत्नवान् योऽभवत्,
य भव्या समुपाश्रिता शिव-रमा-सौन्दर्य-सौख्याय च । दग्ध येन समग्र-दुर्नय-वन मोहारिमल्लो-जित ,
यस्मै च स्मरणाञ्जलि सुविधिना सन्तोऽर्मयन्ति प्रगे ।। यस्माद् भीतमिवाखिलेन्द्रिय-दल दीन प्रलीन कुत ,
यस्यादेययश सुधा हि सरसा पीत्वा प्रतृप्ता बुधा । यस्मिन्सत्यपि वादिभिनं च कदा लब्धा जयश्री क्वचित्,
तस्मै श्रीयुत-रत्नचन्द्र-मुनये श्रद्धाञ्जलि में सदा ॥ रागोरगाशी विप-वारणाय,
जानन्ति केचिद् विषहारि लम् भव्यकवाञ्छा परिपूरणाई,
परे तु चिन्तामणिरत्न-सज्ञम् ।। दुसह्य-माया-मल-शोधनार्थ,
मन्ये जना स्फटिकरत्नमेव । प्रगाढमज्ञानतमो निहन्तु
मालोक-शील मणिरत्लकञ्च ॥ अध्यात्म-कोषस्य नव मनोज्ञ
ममूल्य-रत्न च यमामनन्नि । भवन्तमप्येकमनेकरूप,
नमाम्यह त मुनिरल-रत्नम् ॥ जीयाच्चिर रत्नमुनीन्द्र-कोति ततोऽमरेन्दु-वति-सत्प्रयत्न. । महोत्सवोऽप्येष शताब्दकस्योल्लसस्थिती पूर्णतया सहव ।।