________________
प्राकृत-भापा का एक मात्र आलकारिक ग्रन्थ अलकार-दर्पण
उवमा रुवउ दीवा रोहाणप्पास अइस अ विसेस । अक्खेव जाइ वइ रेअ, रसिम पन्जाम भणि आगो ॥५॥
संस्कृत-छाया
सुन्दर-पद-विन्यास विमलालड कार-शोभित शरीरम् । श्रुति-देवता च काव्य च प्रणम्य प्रवर-वर्णाढयम् ॥१॥ सर्वाणि काव्यानि श्रव्याणि चव भवन्ति भव्यानि । तमलड कार भणामोऽलइ कार कु-कवि-काव्यानाम् ॥२॥ अत्यन्त सुन्दर मपि खलु निरलह कार-जने । कामिनी-मुखमिव काव्य भवति प्रसन्नमपिविच्छायम् ॥३॥ तज् ज्ञात्वा निपुण बहु-विधान लड काराणि । पैरलड कृतानि बहु मन्यन्ते काव्यानि ॥४॥ उपमा-रूपक-दीपक-रोपानुप्रास-अतिशय-विशेष । आक्षेप-जाति-व्यतिरेक-रसिक-पर्याय-भणिता. ॥५॥
उपमा लक्षण की समाप्ति पर
बहुहा वि अपि उवमा जहासूरम्मि दाव जल सन्च बोलिउ गहमर सव पच्छिम सिणि अरेण व तमेण कसिणी कल सउस (लं) ४०
उवमा-लक्खण समत्तं ।
मध्य
घण्णाणुप्पासो जहाबामन्ति सजल-जल-हर जल-लव स वलणसी अलप्फसा । फुल्ल घुम धुकुसुम छलत गघु दुरा पवणा ॥५३॥
जत्थ णिमित्ता हिन्तो लोआ एक्कन्त-गोमर वाण । विरहन्नइ सो तस्स म अइसउ-णामो अलंकारो ॥५४॥
३६७