________________
(१३३)
उत्पत्तिका वृत्तान्त भी हमको श्रीदेवसेनसूरिके दर्शनसारं ग्रन्यसे . मालूम हुआ है । वह इस प्रकार है:
सिरि वीरसेणसिस्सो जिणसेणो सयलसत्यविण्णाणी । सिरि पउमणदि पच्छा चउसंघसमुद्धरणधीरो ॥ ३१ ॥ तस्य य सिस्सो गुणवं गुणभद्दो दिव्वणाणपरिपुण्णो। पक्खोववासमंडी महातवो भावलिंगो य ॥ ३२ ॥
तेण पुणो विय मुच्चं णेऊण मुणिस्स विणयसेणस्स । सिद्धंतं घोसित्ता सयं गयं सग्गलोयस्स ॥ ३३ ॥ आसी कुमारसेणो णदियडे विणयसेण दिक्खयओ। सण्णासभंजणेण य अगहियपुणदिक्खओ जाओ ॥ ३४ ॥ • परिवज्जऊण पिच्छं चमरं गेऊण मोहकलिदेण । उम्मग्गं संकलियं वागडविसएसु सव्वेसु ॥ ३५ ॥ इत्थीणं पुणदिक्खा खुल्लयलोयस्स वीरचरियत्तं । कक्कसकेसम्गहणं छटुं च गुणट्ठदं णाम ।। ३६ ॥ आयमसत्थपुराणं पायच्छित्तं च अण्णहा किंपि । विरइत्ता मिच्छतं पवडियं मूढलोयेसु ॥ ३७॥ सो सवणसंघवज्झो कुमारसेणो हु समयमिच्छत्तो । चत्तोवसमो रुद्दो कईसंघ परूवेदि ॥ ३८ ॥
१.श्रीदेवसेनसूरिने दर्शनसार अन्य विक्रमसंवत् ९०९ में धारा नगरीके गर्वनाथ चैत्यालयमें बनाया था, ऐसा उसकी प्रशस्तिसे विदित होता है । अर्थात् काष्ठासंघकी उत्पत्तिके केवल १५०.वर्ष पीछे इस ग्रन्थकी रचना हुई थी।