________________
(११०) हुए और न्यासग्रंथको अच्छी तरहसे जाननेवाले केल्हणने पाठ करनेके लिये जिनयज्ञकल्पकी पहली पुस्तक लिखी ।
सोऽहं आशाधरो रम्यामेतां टीका व्यरीरचम् । धर्मामृतोक्तसागारधर्माष्टाध्यायगोचराम् ॥ १७ ॥ प्रमारवंशवार्थीन्दु-देवसेननृपात्मजे ।। श्रीमज्जैतुगिदेवसि स्थाम्नावन्तीमवत्यलम् ॥ १८ ॥ नलकच्छपुरे श्रीमन्नेमिचैत्यालयेऽसिधत् । टीकेऽयं भव्यकुमुदचन्द्रिकेत्युदिता बुधैः ।। १९ ॥ घण्णवद्धयेकसंख्यानविक्रमाङ्कसमात्यये । सप्तम्यामसिते पौपि सिद्धेयं नन्दताचिरम् ॥ २० ॥ श्रीमान्श्रेष्ठिसमुद्धरस्य तनयः श्रीपौरपाटान्वयव्योमेन्दुः सुकृतेन नन्दतु महीचन्द्रोदयाभ्यर्थनात् ।
चक्रे श्रावकधर्मदीपकमिमं ग्रंन्थं वुधाशाधरोग्रंथस्यास्य च लेखितो मलभिदे येनादिर्भ पुस्तकम् ॥२१॥ अलमितिप्रसंगेन
यावत्तिष्ठति शासनं जिनपतेश्छेदानमन्तस्तमोयावच्चार्कनिशाकरौ प्रकुरुतः पुंसां दृशामुत्सवम् । तावत्तिष्ठतु धर्मसूरिभिारियं व्याख्यायमानानिशं
भव्यानां पुरुतोत्र देशविरताचारमवोधोद्धरा ॥ २२ ॥ - इत्याशाधरविरचिता स्वोपज्ञधर्मामृतसागारटीका भन्यकुमुदचन्द्रिका.नानी समाप्ता।