________________
आयारदसा
३५
सूत्र ५
जियसत्तू राया। ता धारणी नामं देवी। एवं सव्वं समोसरणं भाणियन्वं जाव-पुढवि-सिलापट्टए सामी समोसढे । परिता निग्गया। धम्मो कहिलो । परिसा पडिगया।
वहां का राजा जितण था। उसकी धारणी नामकी देवी थी। इग प्रसार सर्व रामवसरण कहना चाहिए। यावत् पृथ्वी-शिलापट्टक पर वर्धमान स्वामी विराजमान हुए। (धर्मोपदेश सुनने के लिए) मनुष्यपरिगद निकली। भगवान ने (श्रुत-चारित्र रूप) धर्म का निरूपण किया। परिपद वापिस चली गई।
सूत्र ६
'अज्जो ! इति समणे भगवं महावीरे समणा निग्गंधा य निग्गयोमो य आमंतिता एवं बयासी
"इह खलु अज्जो ! निग्गंथाणं वा निग्गंथीणं वा इरिया-समियाणं, भासा-समियाणं एसणा-समियाण, आयाण-मंड-मत्त-निक्खवणा-समियाणं, उच्चार-पासवण-खेल-सिधाण-जल्ल-पारिद्ववणिया-समियाणं मण-समियाणं, वय-समियाणं, फाय-समियाणं, मण-गुत्तीणं, वय-गुत्तीणं, फाय-गुत्तीणं, गुत्तिदियाणं, गुत्तवंभयारीणं, आयट्ठीणं,आयहियाणं, आय-जोईणं, आय-परपफमाणं, पक्खिय-पोसहिएसु समाहिपताणं शियायमाणाणं इमाई दस चित-समाहि-ठाणाई असमुप्पण्णपुवाई समुप्पज्जेज्जा: तं जहा१ धमचिंता वा से असमुप्पण्णपुवा समुप्पज्जेज्जा,
सव्वं धम्म जाणित्तए, २ सण्णि-जाइ-सरणेणं सण्णि-णाणं या से असमुप्पण्णपुव्ये समुप्पज्जेज्जा, __ अप्पणो पोराणियं जाई सुमरित्तए। ३ सुमिणदसणे वा से असमुप्पण्णपुग्वे समुप्पज्जेज्जा,
अहातच्चं सुमिणं पासित्तए। ४ देवदंसणे वा से असमुप्पण्ण-पुन्वे समुप्पज्जेज्जा, दिव्वं देविद्धि दिव्यं वेवसुई दिव्वं देवाणुभावं पासित्तए ।