________________
Ë૬
५ ओहिणाणे वा ते असमुप्पण्ण-पुन्ये समुप्पज्जेज्जा, ओहिणा लोगं जाणित्तए ।
६ ओहिदंसणे वा से असमुप्पण्ण-पुढचे समुप्पज्जेज्जा,
ओहिणा लोयं पासित्तए ।
७ मणपज्जवनाणे वा से असमुप्पप्ण-पुत्वे समुप्पज्जेज्जा, अंतो मणुस्सखित्तेसु अड्ढाइज्जेसु दीव-समुद्देसु सण्णीनं पंचिदियाणं पज्जत्तगाणं मणोगए भावे जाणित्तए ।
८ केवलणाणे वा से असमुप्पण्ण-पुदे समुप्पज्जेज्ला, केवलकप्पं लोयालोयं जाणित्तए ।
छेदताण
e केवलदंसणे वा से असमुप्पण्ण- पुत्वे समुप्पज्जेज्जा, केवलकप्पं लोयालोयं पासित्तए ।
१० केवल-मरणे वा से असमुप्पण्ण- पुत्वे समुप्पज्जेज्जा, सव्वदुक्खपहाणाए । गाहाओ
ओयं चित्तं समादाय, ज्ञाणं समणुपस्सइ ।" धम्मे ठिओ अविमणो, निव्वाणमभिगच्छइ ॥१॥ ण इमं चित्तं समादाय, भुज्जो लोयंसि जायइ । अप्पणी उत्तमं ठाणं, सण्णि णाणेण जाणइ ॥२॥ अहातच्चं तु तुमिणं, खिप्पं पासेइ संवुडे | सव्वं वा ओहं तरति, दुक्ख दोयं विमुच्चइ ॥३॥ पंताई भयमाणस्स, विवित्तं सयणासणं । अप्पाहारस्स दंतस्स, देवा दंसति ताइणो ॥४॥ सव्वकाम-विरत्तस्स, खमतो भय-मेरवं ।
तमो से ओही भवइ, संजयस्स तवस्सिणो ॥ ५ ॥ तवसा अवहड-लेस्सस्स, दंसणं परिसुज्झइ । उड़ढ अहे तिरियं च सव्वं समणुपस्सति ॥ ६॥ सुसमाहिय लेस्सस्स, अक्तिक्कस्स भिक्खुणो । सव्वतो विप्पमुक्कस्स, आया जाणाइ पज्जवे ॥७॥ जया से णाणावरणं, सव्वं होइ खयं गयं । तया लोगमलोगं च, जिणो जाणति केवली ॥८॥ जया से दंसणावरणं, सव्वं होइ खयं गयं । तया लोगमलोगं च, जिणो पासति केवली ॥६॥
१ ना० घा० प्रत्योः 'झाणं समुप्पज्जई' पाठः ।