________________
समारंभति,
हि वा उदयसत्यं समारंभावेति, अण्णे वा उदयसत्थं समारंभंते समगुजाणति । तं से श्रहिताए, तं से श्रवोधीए ।
10 इमस्स चेव जीवियस्त परिवंदण- माणण-पूरणाए जातीमरण-मोयणाए दुक्खपरिघातहेतु से सयमेव श्रगणिसत्यं समारंभति, प्रगहि वा प्रगणिसत्यं समारंभावेति, प्रणे वा श्रगणिसत्यं समारंभमाणे समगुजाणति । तं से अहिताए, तं से श्रवोधीए ।
11 इमस्त चैव जीवियस्स परिवंदण माणण-पूरणाए जातीमरण-मोयणाए दुक्खपडिघातहेतु से सयमेव वणस्सतिसत्यं
8 ]
[ आचारांग