________________
जिन वचन में शंका नहीं करना निःशंकति अंग है। हिंसादीनां परिहारं कृत्वा यः आत्मानं स्थापयति । तद्वितीयं चारित्रं मनुस्व यत्पंचमति नयति ॥१०॥ मिथ्यात्वादिकं यः परित्यज्य सम्यग्दर्शन शुद्धिर्म । तत्परिहार विशुद्ध मनुस्व लघु प्राप्नोसि शिवशुद्धिम् ॥१०॥
सूक्ष्मस्य लोभस्य यः विलयः सूक्ष्मः भवेत्परिणामः । तत्सूक्ष्म चारित्रं मनुस्व तत् शाश्वत सुखधाम ॥१०२॥ अर्हन्तमपि तं सिद्ध स्फुटं तं आचार्य जानीहि ।
तं उपाध्यायं तमेव मुनि निश्चयेन आत्मानं जानीहि ॥१०॥ स शिवः शंकरः विष्णुः स रुद्रः अपि स बुद्धः । स जिनः ईश्वरः ब्रह्मा स अनंतः स्फुट सिद्धः ॥१०४॥ एतल्लक्षणलक्षितः यः परः निष्कलो देवः । देहस्य मध्ये स वसति तस्मिन् नान्यभेदः ॥१०॥
ये सिद्धा ये सेत्स्यन्ति ये सिध्यन्ति जिनोक्तं । आत्मदर्शनेन तेऽपि स्फुटं एतत् जानीहि निन्तिम् ॥१०॥ संसारस्य भयभीतानां योगिचंद्र मुनिना ।
आत्मसंबोधनाय कृतानि दोहकानि एकमनसा ॥१०७॥ ॥ इति श्री योगिचंद्रकृतो योगसारः समाप्तं ॥
जो ना जाने जीव क्या जो न कहै है जीव । सो नास्तिक भव भ्रमेंगे जिनवर कहत सदीव ॥ रत्नदीप रवि दूध दधि घृत पत्थर अरु हेम । रजत स्फटिक अग्नि नव उदाहरण जिय एम ॥ देह आत्मा भिन्न इम ज्यों सुवर्ण आकाश । पावै केवलज्ञान जिय तब निज करे प्रकाश ॥ यथा व्यौम निर्लेप शुचि त्यों शुचि आत्म प्रदेश । परजड़ अम्बर आत्मा चेतन है परमेश ॥ घाण दृष्टि अन्तर लखे देह रहित जो जीव । फिर न जन्म घर पय पिये शिवथल रहै सदीव ॥
[२२०]