________________
पुण्योदय होने पर वज्रपात भी पुष्प सहश हो जाते है ।
का कल्याणालोचनां
परमात्मानं वद्धितमति परमेष्ठिनं करोमि नमस्कारम् । स्वक परसिद्धि निमित्तं कल्याणालोचनां वक्ष्ये ॥१॥ रे जीव ! अनंतभवे संसारे संसरता बहुवारम् । प्राप्तो न बोधिलाभो मित्थात्व विजं भित प्रकृतिभिः ॥२॥
संसार भ्रमण गमनं कुर्वन् आराधितो न जिन धर्मः । तेन विना वरं दुःखं प्राप्तोऽसि अनंतवारम् ॥३॥ संसारे निवसन् अनंतमरणानि प्राप्तोऽसित्वम् ।
केवलिना विना तेषां संख्या पर्याप्तिन भवति ॥४॥ त्रीणि शतानि षट्त्रिंशानि षट्षष्टिसहसवार मरणानि । अन्त - मुहूर्त मध्ये प्राप्तोऽसि निगोद मध्ये ॥५॥ विकलेन्द्रिये ऽशीति षष्टि चत्वारिंशदेवजानीहि । पचेन्द्रिये चतुर्विंशति क्षुद्रभवान् अन्त - मुहूर्ते ॥६॥
अन्योन्यं अध्यन्तो जीवा प्राप्नुवन्ति दारुणं दुःखम् । न खलु तेषां पर्याप्तीः कथं प्राप्नोति धर्ममतिशून्यः ॥७॥ माता पिता कुटुम्बः स्वजनजनः कोऽपि नायाति सह ।
एकाकी भ्रमति सदा न हि द्वितीयोऽस्ति संसारे ॥८॥ आयुः क्षयेपि प्राप्तेन समर्थः कोपि आयुर्दाने च । देवोन्द्रो न नरेन्द्रः मण्योषध मन्त्रजालानि ॥६॥ सम्प्रति जिनवर धर्म लब्धोऽसित्वं विशुद्ध योगेन । क्षमस्व जीवान् सर्वान् प्रत्येकं समये प्रयत्नेन ॥१०॥
त्रीणिशतानि त्रिषष्टि मिथ्यात्वानिदर्शनस्य प्रतिपक्षाणि । अज्ञानेन अद्धितानि मिथ्या मे दुष्कृतं भवतु ॥११॥ मधु मांस मद्य द्यूत प्रभृतीनि व्यसनानि सप्त भेदानि । नियमो न कृतः च तेषां मिथ्या मे दुष्कृतं भवतु ।।१२।
15
[५७]