________________
अहिंसा समस्त सम्पत्तियों को आधार भूमि है।
___ श्री अमितगति सूरी कृत
सामायिक पाठ सत्वेषु मैत्री गुणिषु प्रमोदं, - क्लिष्टेषु जीवेषु कृपा परत्वम् । माध्यस्त भावं विपरीत वृत्तौ, - सदा ममात्मा विदधातु देव ॥१॥ शरीरतः कर्तु मनन्त शक्ति, - विभिन्न मात्मानम पास्त दोषम् । जिनेन्द्र कोषादिव खड्गष्टि, - तव प्रसादेन ममास्तु शक्तिः ॥२॥ दुःखे सुखे वैरिणि बन्धु वर्गे, - योगे वियोगे भवने वनेवा। निराकृता शेष ममत्व बुद्ध, - समं मनोमेऽस्तु सदापि नाथ ॥३॥ मुनीश! लीनाविव कोलिताविव, - स्थिरौ निषाताविव विम्बिताविव । पादौत्वदीयो मम तिष्टतां सदा, - तमोधुनानौ हृदि दोपकाविव ॥४॥ एकेन्द्रियाद्या यदि देव देहिनः, - प्रमादतः संचरता इतस्ततः । क्षता विभिन्ना मिलिता निपीडिता, - तदस्तु मिथ्या दुर नुष्टितंतदा ॥५॥ विमुक्ति मार्ग प्रतिकूल वतिना, - मया कषायाक्षवशेन दुधिया । चारित्र शुद्ध र्यद कारिलोपन, - तदस्तु मिथ्या ममदुष्कृतं प्रभो ॥६॥ विनिन्दना लोचन गर्हणैरहं, - मनोवचः काय कषाय निर्मितम् । निहन्मि पापं भव दुःखकारणं, - भिषग्विषं मंत्र गुणैरिवा खिलम् ॥७॥
अतिक्रमंयं द्विमते य॑तित्रमं, - जिनातिचारं सुचरित्र कर्मण । व्यधादना चारमपि प्रमादतः, - प्रतिक्रमं तस्यं करोमि शुद्धये ॥८॥ क्षतिमनः शुद्धि विधेरतिक्रमम्, - व्यतिक्रमं शीलाते विलंघनम् । प्रभोऽतिचारं विषयेषु वर्त्तनम्, - वदन्त्यनाचार मिहाति शक्तिताम् ॥९॥ यदर्थ मात्रा पद वाक्य होनम्, - मया प्रमादाद्यदि किंचनोक्तम् । तन्मक्षमित्वाविद्धातु देवी, - सरस्वती केवल बोधलब्धि ॥१०॥ बोधिः समाधिः परिणाम शुद्धिः, - स्वात्मोपलब्धि शिवसौख्य सिद्धिः । चिन्तामणि चितित वस्तु दाने, - त्वां वंद्य मानस्य ममास्तुदेवी ॥११॥ यः स्मर्यते सर्व मुनीन्द्रवृन्दै, - यः स्तूयते सर्व नरामरेन्द्रः ।
योगी यते वेद पुराण शास्त्र, - सदेव देवो हृदये ममस्ताम् ॥१२॥ [३४]