________________
जल में तैरना भी सीखा है परन्तु मानवता से धरातल पर चलना नहीं सीखा।
मोक्ष हेतु · भूतधर्म शुक्ल योग तत्परं, दक्ष चक्षुरादि दृष्ट वादि रोधनक्षम । अक्षयोर लक्षमेय सत्कटाक्ष वीक्षणं, मोक्ष मुख्य साधु संघमाय जामि सिद्धये ॥५॥
॥ इति समाप्ताः ॥
-: श्री गोमटेशाष्टकम् :तुभ्यं नमोऽस्तु शिव शंकर शंकराय । तुभ्यं नमोऽस्तु कृत कृत्य महोन्नताय ॥ तुभ्यं नमोऽस्तु घनघाति विनाशनाय । तुभ्यं नमोऽस्तु विभवे जिनगोमटाय ॥१॥
तुम्यं नमोऽस्तु नव केवल लोचनाय । तुभ्यं नमोऽस्तु पुरुदेव सुनन्दनाय । तुभ्यं नमोऽस्तु जिनशासन शासनाय ।
तुम्यं नमोऽस्तु विभवे जिनगोमटाय ॥२॥ तुन्यं नमोऽस्तु मदवारण वारणाय । तुभ्यं नमोऽस्तु सुरराज विराजिताय ॥ तुभ्यं नमोऽस्तु जिन मंगल मंगलाय । तुभ्यं नमोऽस्तु विभवे जिन गोमटाय ॥३॥
तुभ्यं नमोऽस्तु गिरिमस्तक संस्थिताय । तुभ्यं नमोऽस्तु कुमताद्रि विभेदनाय ।। तुभ्यं नमोऽतु शशिसूर्य सम प्रभाय ।
तुभ्यं नमोऽस्तु विभवे जिन गोमटाय ॥४॥ तुभ्यं नमोऽस्तु भव बन्ध विनाशनाय । तुभ्यं नमोऽस्तु विषयामिषखादनाय ।। तुभ्यं नमोऽस्तु गुणरत्न करण्ड काय । तुम्यं नमोऽस्तु विभवे जिन गोमटाय ॥५॥
[११]