________________
ओं नमः सिद्धेभ्यः।
ओं नमः सिद्धेभ्यः ॥
ओं नमः सिद्धेभ्यः ॥
AM
even=|| मंगलाचरण =
ओंकारं बिंदु संयुक्त नित्यं ध्यायति योगिनः।। कामदं मोक्षदं चैव ओंकाराय नमो नमः ॥१॥ अविरलशब्दघनौघ प्रक्षालित सकल भूतलकलंका । मुनिभिरुपासिततीर्था सरस्वती हरतुनो दुरितं ॥२॥ अज्ञान - तिमिरांधानां ज्ञानांजन - शलाकया। चक्षुरुन्मीलितं येन तस्मै श्री गुरवेनमः ॥३॥
परमगुरवे नमः, परंपराचार्य गुरवे नमः । सकल कलुषविध्वंसकं श्रेयसः परिवर्द्ध धर्मसंबंधकं भव्यजीव प्रतिबोध कारकमिदं शास्त्रं श्री पुण्य प्रकाशकं पापप्रणाशनं.........'नामधेयं । अस्य मूलग्रंथ कर्तारः श्री सर्वज्ञदेवास्तत्प्रयुत्तर ग्रंथकर्तारः श्रीगणधरदेवाः प्रतिगणधर देवास्तेषां वचोऽनुसारतामासाद्य श्रीमदाचार्य एन विरचितं । श्रोतारः सावधानतया शृण्वंतु ।
मंगलं भगवान् वीरो मंगलं गौतमो गणी । मंगलं कुंदकंदाद्यो जैन धर्मोऽस्तु मंगलम् ॥