________________
( २३८) औचित्येन महत्त्व, श्रौटार्वेण प्रभुत्व । ' क्षमया तपो वह ते, उद्यमेन श्री वद्धते । सत्येन धर्मो वद्धते, पालनेनोद्यानं वद्धते । चद्र दर्शनेन समुद्रो वईने, शृगारेण रागो बर्द्धते । पूर्व वायुना जलदो वद्धते, वृष्टि मिर्धान्यानि । वृताहुत्या वह्नि वद्धते, भोजनेन शरीर ।। जल प्ररेण नटी, लाभेन लोभो वद्धते । ( ३६ जो०)
(३५) विनाश (१)
तप क्रोवे विणसे, सनेह विरहे विणसे । व्यवहार अविश्वामे विण मे, गर्व गुण नासे। धान्य अवरसणे नासे, रूप दूर्भाग्ये नाते । भोजन तेले नारों, सरीर अयत्ने नारों। तिम धर्म प्रमादे नाने, इत्याटिक जाणवा ॥ पू० ॥
(३६ ) विनाश (२)
तप क्रोवेन विनश्यति, स्नेहो विरहेण विनश्यति । व्यवहारो अविश्वातेन विनश्यति, गुणा गर्वेण विनश्यति । कुल स्त्री अरक्षणेन विनश्यति, धान्यं अवर्षणेन विनश्यति । लप दुभाग्येन विनश्यति, भोजनं तैलेन विनश्यति । शरीरं यत्नेन विनश्यति, धर्मस्तया प्रमादेन विनश्यति । ३७ जो०
(३७) किससे किसका विनाश-३ इणां विना इणारो विनाश
अनभ्यासेन विद्या नश्यति, प्रमादेन द्रव्य नश्यति । दुर्वचनेन मैत्री नश्यति, लोमैन विवेको नश्यति । अनौचित्येन महत्वं नश्यति, अन्यायेन कीर्तिनश्यति । कुरागेन धर्मो नश्यति, आलायेन कुलस्त्रीत्वं नश्यति । अनायकेन सैन्यं नश्यति । ३२ नो०