________________
अमृत रसास्वादिनी, हृदयाल्हादिनी, आक्षेपकारिणी, विक्षेप विस्तारिणी । सर्वननचित्त चमत्कारिणी' जगत्त्रयोपकारिणी। आगमोद्गारिणी, योजन विस्तारिणी । भगवद्वाणी । रा० जो० । श्रागे अन्य प्रति सेसर्व विघन हारिणी, ससारोछेद कारिणी। चतुर्विध सघ मनोहारिणी, चतुर्विध धर्म प्रकाशनी। चतुः कपाय विनासनी, भव्य जन कर्णामृत श्राबिनी। सकल कुमति विद्राविणी, त्रैलोक्य आश्चर्य कारिणी। सर्व संसय निवारिणी, योजन भूमि विस्तारणी। विक्षेप विस्तारिणी, योजना विस्तारिणी।
(१६) जिनवाणी वर्णन (४)
चतुर्धा धर्म प्रकाशिनी । च्यारि कपाय निर्नाशिनी । भव्य जन कल्यामृतस्राविणपाना हारिणी । ससार समुद्र तारिणी आश्चर्य कारिणी । योजन हारिणी । अखलित, पात्रोस वचनातिराय परिकलित ॥ ८ ॥ जै०
(१७) धम उपदेश
निद्रान्ते परमेष्टि सस्मृति रथो देवार्चन व्यावृतिः । साधुभ्यः प्रणतिः प्रमाद विरतिः सिद्धान्त तत्त्व श्रुतिः । सर्वस्योपकृतिः शुचि र्व्यवहृतिः, सत्पात्र दाने रतिः । अयोः निर्मल धर्म कर्मणि रतिः, श्लाघ्या नराणा स्थितिः ।। तुम्हें सदैव पुण्य कर्त्तव्य करिवू, मनुष्य जन्म नउं फल लेवउ । निद्रा प्राति पच परभेष्टि नमस्कार गुणिवउ, श्री सिद्धात सुणिवउ । श्री सर्वज्ञ देव पूजियउ नवनवे स्तवने स्तविवउ । श्रीसद्गुरु सेवविउ, कुसंग मेल्हिवउ,
१ सम्मोहकारसी। २ वीतरागवाणी ।