________________
.
( १३४ ) देह वातली, भक्ति पातली अल्प मृत्यु, पगि पगि अकृत्य ।। । बाप बेटा तणा गर्थ सातई, पापणा छोरु 'कुक्षेत्रि घातई। श्लोक सीदंति सतो विलसत्यं संत ।, , . . . . . पुत्रा म्रियते जनकश्चिरायुः । परेषु तोष. स्वजनेषु रोषः ।, - पश्यतु लोकाः कलि केलितानि । दाता दरिद्रः कृपणो धनान्यः। । पापी चिरायुः सुकृती गतायुः। . राना कुलीनः, कुलवाश्च भृत्यः । पश्यंतु लोकाः कलि केलितानि । ११४ । ( स० ३)
- २५–कलिकाल-वर्णन (३) इसी स्त्री अनर्गल, देव निःकल। - - - - पृथ्वी अफल, राजान अबल। चोर प्रबल, शत्रु बहल । साधु विरल, मंडलीक कुटल । दर्शनिया शिथिल, इसी कलि । (पु
, २६-कलि प्रभाव-वणन (४)
पापि नउ, धर्मि खउ। साचउ अविगणियह, झूठउ वखाणियह । गुरु शिष्य तणउ' खमइ, वाप-वेटा लमह । , सासू पाटलइ, बहू खाटलइ । ए कलि तणा प्रमाव ॥ १२१ ।। ( स०.१)१ तण ख० इ (पु० श्र०)
१-तण खवइ (प्र० अ०)