SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ( ४ ) नख चरण पाणि रसना टशनछद तालु लोचनान्वेषु । रक्तः सप्त स्वाध्यः सप्तागा सलभते लक्ष्मीम् ॥ २॥ पटक कक्षा चतुः कृकाटिका नासिका नखात्यमिति । यत्येदमुन्नत स्यादुन्नन यत्तस्य जायते ॥३॥ ढतत्वम् केशागुलि पर्व नखाः पच यस्य सूक्ष्माणि । धन लक्षम्यायेतानि च जायते प्रायसः पुंसां ।। ४ ।। नयन कुचातर नासा हनुभुज मिति यत्य पचक दीर्घ । दीर्घायुर्भवति नरः प्राक्रमी जायते सह ॥ ५ ॥ भाल मूरो बननमिति त्रितय भूमिश्वरस्य विपुल स्यात् । ग्रीवा जघा मेहनमिति त्रिकं लघु महेश्वरत्य ॥ ६ ॥ यत्य स्वरोअप्य नानी तत्त्वमितीद त्रय गंभीरस्यात् । सप्ताबुधि पर्यत भूमे स परिग्रह कुर्यात् ।। ७ || इति द्वात्रिंशल्लक्षणानि ॥ १२३ । ( स० १) १२ संग योग्य परष (१२) सुमति, शीलवत, सतोषी, सत्संगी, स्वजन, साचाबोला, सत्पुरष, तमेला', सुलखणा, सलज्ज, सुकुलीग, गंभीर, गुणवंत गुणज्ञ । एइवा पुरषनो संग कीजे ॥ (स० ३) १३ कामिलापो पुरुष (१३) चौदह विद्यानिधान, समस्या शत्रुकार, पड्भाषा चक्रवर्ती, जाणराय कालिकाचार्य, कालिकाल सर्वज, सरस्वती कठामरण, प्रत्यक्ष वृहस्पति, वाटी विभाड, कवि-कामधेनु, इत्यादि विविध गुण वर्णना कीत्या भिलाषिणः ॥ (स० ४) (वि०) १ सामल
SR No.010755
Book TitleSabha Shrungar
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherNagri Pracharini Sabha Kashi
Publication Year1963
Total Pages413
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy