________________
॥ श्रीमते हयग्रीवाय नमः ॥
श्रीसर्वार्थसिद्विव्याख्या आनन्ददायिनी
श्रीमान् वेदान्तवेद्यः शुभगुणनिलयो निस्समम्सर्वदोषप्रत्यर्थीभूतमूर्तिः चिदमितमाहमानन्दसत्यस्वरूपः । सृष्टिस्थित्यन्तलीलः सकलचिदचितां मोक्षदस्सर्वविद्यावेद्यो वागीशमूर्तिः वृषभगिरिपतिः श्रेयसे स्यात्सदा नः ॥ १ ॥ जरीजम्भत् स्तन्मादुदयगिरिश्रृङ्गादिव रविः विभिन्दानो रक्षस्तिमिरपटलीं यः कररुहैः । वितन्वन्नानन्दं मृगपतिनराकारघटितः स नश्श्रेयो देयादमृतफलवल्लीसहचरः ॥ २ ॥ आराधनार्थं वृषशैलभर्तुः घण्टा मुदा पद्मभुवा प्रयुक्ता । यद्रूपमास्थाय जगन्त्यरक्षत्तमेव वेदान्तगुरुं न मामि ॥ ३ ॥ प्रतिमतकथकधुरन्धरविद्याहङ्कारतूलवातूलः । सकलजनवन्दनीयो भवतु मुदे मे महागुरुर्नित्यम् ।। ४ ॥ कुशिककुलजलाधचन्द्रो निगमान्तगुरुश्श्रीनिवासो नः । जयति यतिराजदर्शितसिद्धान्ताम्भोजमोदकरभानुः ॥ ५ ॥
श्रीसर्वार्थसिद्धिटिप्पणं भावप्रकाशः वागीशाख्या श्रुतिस्मृत्युदितशुभतनोर्वासुदेवस्य मूर्तिः ज्ञाता यद्वागुपज्ञं भुवि मनुजवरैः वाजिवक्त्रप्रसादात् । प्रख्याताश्चर्यशक्तिः कविकथकहारः सर्वतन्त्रस्वतन्त्रः त्रय्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रस्स इन्धाम् ॥