________________
सरः]
त्रिलोकभ्रिमणपक्षदूषणम् विनिगमनाविरहपारहरः
585
सर्वार्थसिद्धिः तदविशेषाशवोऽपि कल्प्यतामिति चेन्न; '* अपेक्षितस्या न्यथैव सिद्धेः । अत्र 'अनुलोमगतिौस्थः' इत्यादिषु स्थापितस्य
आनन्ददायिनी इत्यादिवदर्थवादतयाऽन्यपरत्वादिति भावः । अपेक्षितम्येति--उदयास्तमयादरित्यर्थः । यद्वा उत्तानादिवाक्यनिर्वाहस्येत्यर्थः। निर्वाहतूक्त एव ।
अनुलोमगतिौस्थः यद्वजन्तुश्चरति भूमध्ये ।
नित्यं भ्राम्यति भूमिः नित्यप्रवहेण वायुना नुन्ना । इति ज्योतिश्शास्त्रैकदेशिनां मतं ;
निराधारा भूमिः नित्यमधःपातिनी यस्मात् । इति जैनमतं च दूषयितुमनुभाषते----अत्रानुलोमगतिरित्यादिना ।
भावप्रकाशः ग्रहाणां न दृश्यत एव । यथोक्तम्-'इदानीं ग्रहाणां पूर्वगतिमनुपलक्षितामपि दृष्टान्तेन दृढीकुर्वन्नाह
यान्तो भचक्रे लघुपूर्वगत्या खेटास्तु तस्यापरशीघ्रगत्या । कुलालचक्रभ्रमिवामगत्या यान्तो न कीटा इव भान्ति यान्तः ।।
(शिरो. गोला. मध्य-वसना. ४) इति । '* अपेक्षितस्येति - अयनसंक्रमऋतुभेदग्रहणादय इहापेक्षितशब्दार्थः । * अन्यथैव-ग्रहाणां प्राग्गत्यङ्गीकारेणैवेत्यर्थः ॥
3 * स्थापितस्येति--अनेकग्रहाणां प्राग्गत्यङ्गीकारे गौरवं एकस्या भुव एव भ्रमणाङ्गीकारे लाघवमित्यस्मिन् पक्षे युक्तिरुत्तरत्र शङ्कावसरेषु व्यक्तीभविष्यति ।
अनुलोमगति स्थः पश्यत्यचलं विलोमगं यद्वत् । अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम् ॥
भचक्रे लघुपूणा यान्तो न कामाला. मध्य-बर