________________
सरः]
प्राणस्य महत्तत्वविशेषरूपतानिरासः
543
तत्वमुक्ताकलापः न प्राणो वायुमात्रं सह परिपठनात्
सर्वार्थसिद्धिः अथ राजसमहान् प्राण इति वदतः प्रतिवक्तुं प्राणस्य वायुविशेषतां विवक्षुः तत्र विशेषापहवं प्रतिषेधति-न प्राण इति । वायुत्वप्रसिद्धयाऽसौ वायुमात्रमिति चेन; सर्वत्र सामान्यप्रसिद्धया विशेषत्यागप्रसङ्गात् । अयोग्ये च नानुपलम्भवाधः । श्रुतिप्राप्तं हेतुमाह—सहेति । एतस्माज्जायते प्राणो मनस्सन्द्रियाणि च । खं वायुज्योतिरापः' इति सृष्टिवाक्ये वायु
आनन्ददायिनी राजसमहान् प्राणो देहं धत्ते वाय्वधिष्ठातेति साङ्ख्यपक्षं वायुमात्रं तक्रिया वा प्राण इति योगपक्षं आकाशादि पञ्चकं रजःप्रकृतिकं (शादिःरजःप्रकृतिकः) प्राण इति माय्येक(यिमतैक)देशिपक्षं च प्रसङ्गसङ्गत्या निराकरोतीत्याह ----अथेति । विशेषो-वायुत्वावान्तरजातिः । अयं प्राणो वायुमात्रं वायुत्वप्रसिद्धिमत्त्वात् ; यद्यत्प्रसिद्धिमत् तत्तन्मात्रं यथा समुद्रजलम् । जल(मात्र)प्रसिद्धिमज्जलमात्रमित्यनुमानमभिप्रेत्य व्या(व्यभिचारमाह-)चष्टे--सर्वत्रेति । तेजस्त्वेन प्रसिद्धवयादेविशेषता न स्यादिति भावः । विशेषत्वस्य प्राणादावनुपलम्भबाध इत्यत्राहअयोग्ये चेति । ननु बाधकाभावमात्रान्नानुपलम्म(लब्धि) विशेषसिद्धिरित्यत्राह- श्रुतीति । सहपाठो हि नानार्थानां सामान्यविशेषार्थानां वा दृष्टो न पर्यायाणां; अतो न वायुशब्दपर्यायता प्राणशब्दस्येति । प्राणो वायुत्वातिरिक्तवायुत्व (तत्व) व्याप्यप्रवृत्तिनिमित्तकशब्दबोध्यः