________________
सरः]
इन्द्रियगमनस्यप्रतिवन्द्या साधनं वाधशङ्कानिरासश्च
+79
तत्वमुक्ताकलापः प्राप्तिरुक्तप्राकारा; वृत्तिं दृष्टेर्निरुन्धे विरलपटनयादम्बुकाचादिरच्छः।
सर्वार्थसिद्धिः भावस्त्वनुपलम्भमात्रेण सिध्यतीति चेन्न; योग्यानुपलब्धरभावात् । अतीन्द्रियस्य हि प्राप्तिरपि तथैव । अतो नात्र बाधशङ्का । ननु दूरस्थत्वाद्विषयन्द्रिययोः प्राप्तिर्वाधितेत्यत्राहप्राप्तिरिति । वृत्तिद्वारेति शेषः । उक्तप्रकारेति-पुनरनुवचनं वाद्यन्तरोक्तप्राप्तिप्रकारनिरासार्थम् । अथापि क्वचिद्यवहितग्रहणदर्शनात् प्रमाणतस्तर्कतश्च बाधस्स्यादित्यत्राह-वृत्तिमिति । अच्छः-आलोकाद्यनुप्रवेशानुगुणसनिवेशवानित्यर्थः। दृश्यते ह्यनाविलसलिलमूलप्रविष्टस्सूर्यालोकः तत्रत्यं च तत्प्रतिफल
आनन्ददायिनी भावः । योग्यति-नानुपलम्भमात्रं बाधकमिति भावः । योग्यानुपलब्धिमेवाह-अतीन्द्रियस्यति । अतीन्द्रियेन्द्रियप्राप्तेरतीन्द्रियत्वान्न योग्यानुपलब्धिरित्यर्थः । नन्विति-विप्रकृष्टयोः प्राप्तयसंभवादिति भावः । वाद्यन्तरेति—सांख्याधुक्तमित्यर्थः। तन्निरसनमनन्तरमेव दर्शयिष्यते । ननु प्राप्तयभावेऽपि काचादिव्यवहितस्थले प्रकाशदर्शनात् प्राप्यप्रकाशतानुमानस्य व्यभिचारः ; प्राप्यप्रकाशत्वे काचादिव्यवाहतस्य प्रकाशो न स्यादिति तर्कबाधश्चेति शङ्कामनूद्य परिहरति-अथापीति । संनिवेशःस्थानम् । ननु पटदृष्टान्तत्वे तद्वदृश्यमानरन्ध्रता स्यादित्यत्राह -