________________
तेजोऽबन्नाभिधेये बहुभवनमभि 178ध्यानलिङ्गं च दृष्टं तस्मादीशाननिघ्नाः प्रकृतिविकृतयः स्वस्वकार्यप्रसूतौ ॥
17 द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं चतुर्धा तैरेकैकस्य भागैः परमनुकलयत्यर्धमधु च18"तुर्भिः । इत्थं पञ्चीकृतस्तैर्जनयति स जगद्धेतुरण्डादिकार्याण्यैदम्पर्य त्रिवृत्त्वश्रुतिरधिक(रितर)गिरामक्षा मैका निरोद्धम् ॥ १७ 186 कार्यं नैवारभेरन् समधिकमणवस्सर्वतस्संप्रयुक्ताः 188 दिक्संयोगैकदेश्यान्न घटत इह ते दिकृतोऽप्यंशभेदः । 100 बुद्धेस्त्वंशानपेक्षा स्फुरति विषयिता 204 विश्रमस्त्वस्तु दृष्टे 206 नो चेदारम्भकांशप्रभृतिषु नियता दुर्निवाराः 207 प्रसङ्गाः ॥ १८ स्याद्भागानन्त्यसाम्ये परिमितिसमता सर्षपक्ष्माभृतोश्चेत् मैवं भागेष्वनन्तेष्वपि समधिकता 208 स्थौल्यहेतुर्गिरेस्स्यात् । व्यक्तयानन्त्येऽपि जात्योः 209 परतदितरता पक्षमासाद्यनन्तं श्रौतोपादानसौक्ष्म्यं न भवदभिमतं तत्प्राथिम्नश्श्रुतत्वात् ।। 210 कार्योपादानभेदे न कथमधिकता गौरवादे: 221 स्वकार्य नान्यत्वं नामसंख्याव्यवहृतिधिषणाकार2 कालादिभेदैः । द्रव्याभेदेऽप्यवस्थान्तरत इह तु ते पत्रताटङ्कवत्स्युः 225 ना चेदंशांशिनोस्स्यात् प्रतिहतिरुभयोः स्पर्शवत्त्वाविशेषात् ॥ २०
228 इत्थं वृत्त्यादिखेदो न भवति 220न च नः कल्पनागौरवं स्यात् 231 वस्त्रे दीर्धेकतन्तुभ्रमणविरचिते वस्तुधीर्नापि बाध्या । 232 देशाधिक्यं समेतेप्वणुषु न हि ततः स्थूलधीबाधशङ्का 238 संसर्गादेविशेषादवयविपरिषद्राशिवन्यादिवादः ॥ २१