________________
16 स्वच्छन्देनागमेन प्रकृतिमहदहङ्कारमात्राक्षसिद्धिः 97 नाध्यक्षेणाप्रतीतेः 202 न पुनरनुमया व्याप्तिलिङ्गाद्यसिद्धेः । . 151 सत्वाद्युन्मेषभिन्नान्महत इह तथा स्थादहङ्कारभेदः 152 प्राच्यादक्षाणि मात्राः प्रजनयति परो मध्यमस्तूभयार्थः ॥ ११ 158 तत्राहकारजन्यं भजति परिणतेश्शब्दमानं 155नभस्त्वं तद्वत्तन्मात्रपूर्वास्तदुपरि मरुदग्नयम्बुभूम्यः क्रमात्स्युः । सूक्ष्मस्थूलस्वभावस्वगुणसमुदयप्रक्रियातारतम्यात् तन्मात्राभूतभेदः कललदधिनयात् कल्पितस्तत्वविद्भिः ।। 157 अद्भयोग्निस्तेजसस्ता इति न हि वचसोर्बाधितुं युक्तमेकं निर्वाहः कल्पभेदाद्यदि न दृढमिता' त्तत्वसृष्टयैकरूप्यात् । व्यष्टौ ताभ्यः कदाचित्तदुपजनिरतो व्यत्ययस्तत्समष्टौ आदावप्सृष्टिवादः श्रुतिमितमितरं न प्रतिक्षेप्तुमीष्टे ॥ 181 पृथव्याः स्पर्शादिभेदो द्रवमृदुकठिनीभावभे16दश्च दृष्टः तद्वत्पृथ्वीजलाग्निश्वसनपरिणतिलाघवायेति जैनाः । तत्र द्रव्यैक्यमिष्टं 170 क्रमजनिविलयौ त्वागमादप्रकम्प्यौ तकालम्बिगोष्ठयां भजतु बहुमतिं तादृशी लाघवोक्तिः ॥ १४
171 तत्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिताप्षोडशान्ये 172 विकाराः निष्कर्षेदम्परेऽस्मिन् वचसि तदितरत्सर्वमावर्जनीयम् । दृष्ट्वा सांख्यं पुराणादिकमपि बहुधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्याच्छ्रमबहुलतयाऽप्यत्र तज्जैरुदासि ॥ निश्शेष कार्यतत्वं जनयति स परो हेतुतत्त्वै शरीरी तत्तत्कार्यान्तरात्मा भवति च तदसौ विश्रुतो विश्वरूपः ।
१५
7*