________________
सरः]
त्रिगुणपरीक्षायां कार्यकारणभावापलापकचार्वाकतानुवादः
403
तत्वमुक्ताकलापः हेतुप्राप्तिन पश्चाद्भवितुः अघटितोत्पादनेऽतिप्रसङ्गः।
सर्वार्थसिद्धिः यदि कार्य कारकव्यापारात् पूर्वमस्ति तदा पूर्वसिद्धगगनादिवत् किमपिन कार्य स्यात्। अथ तदानास्ति तदापि खपुष्पवन्न कार्यम्। नचासतस्सत्त्वापादनसंभवः! नहि नीलं शिल्पिसहस्रेणाऽपि सितीकर्तुं शक्यमिति । कार्यं च कारणेन सह पूर्व पश्चाद्वा जायते ? आये किं कस्य कारणं कार्य वा स्यात् ? द्वितीये(ऽपि) ततः पूर्वस्य कथं तजन्यत्वं? वैपरीत्यापातश्च लोकव्यवहारानुरोधात् । तृतीये हेतुः स्वेन प्राप्तं वा साधयेत् अप्राप्तं वा ? आये प्राप्तत्वादेव पूर्वसिद्धर्न साध्यत्वं । नचोत्तरकालीनस्य पूर्वकालीनेन प्राप्तिः! उभयस्वरूपसिद्धयपेक्षत्वात्तस्याः । तदिदमाहहेतुप्राप्तिरिति । द्वितीयमपि दूषयति-अघटितेति । अप्राप्तोत्पा
आनन्ददायिनी अथ तदेति-कारकव्यापारात्पूस्मिन् काले इत्यर्थः । किं कारणेन सह जायते पूर्व वा पश्चाद्वा जायते ? इति विकल्पक्रमः । आये इति-सव्येतरविषाणवद्विनिगमकाभावा(वात्कार्यकारणव्यवस्था न स्या) दिति भावः । लोकेति—पूर्ववर्तिन एव लोके कारणत्वव्यवहारादित्यर्थः । पूर्वसिद्धत्वमेवोपपादयति - नचोत्तरेति । तत्र हेतुमाहउभयति । तस्याः-प्राप्तेः सम्बन्धतया सम्बन्धिद्वयपूर्वकत्वादिति भावः । अप्राप्तोत्पादने इति---अविशेषादिति . भावः ।
26*