SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ 248 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य • सर्वार्थसिद्धिः पद्मसंकोचविकासादिषु च द्रव्यान्तराभावो न्यायवार्तिकटीकायामुक्तः। किंच अन्त्यावयवित्वं पटादीनामिष्यते, तैरनेकैरच्छिन्नावयवैरेकपटादिनिर्माणे अवयव्यन्तरमुत्पद्यते नवा ? पूर्वत्र तेषामन्त्यावयवित्वव्याघातः। उत्तरत्र तन्त्वादिभिरपि तथा स्यात् । अविशेषात् । अन्यस्तार्ह अन्त्यावयवी भवतु! इति चेन्न; सर्वत्रै कस्यचित्कार्यस्य सहकारिभेदैस्संभवात् । सन्ति चास्मदाद्यशक्यस्रष्टारः केचित् अन्तत ईश्वरश्च । किंच योऽसौ गोपुरादिरन्त्यावयवी तत्र यदि कश्चित् सुधाभि आनन्ददायिनी चेष्टापत्तिरिति चेत्तत्राह-पद्मसंकोचेति । तत्र द्रव्यान्तराभावात्तत्प्रतीतिदूरे इति तत्र व्यभिचार इति भावः । द्वितीयं दूषयति-किञ्चेति । तत्र लिङ्गं सामग्रयेव उतान्यत् ? नान्यः ; तथाविधस्यानुपलम्भात् । न प्रथमः ; अवयवसंयोगो हि सामग्री ; तस्याः पद्मादिस्थले व्यभिचारादलिङ्गत्वमिति दूषणे सत्येव दूषणान्तरमाह-अन्त्यावयवित्वं घटादीनामिष्यते इति । उत्तरत्रेति-तन्त्वादिस्थलेऽपि द्रव्यान्तरारम्भकाभावात् द्रव्यान्तरं न स्यादित्यर्थः । ननु अन्त्यावयविस्वीकारो मसिद्धान्ते : न तु पटादिरेवान्त्यावयवीति निबन्ध इत्याह-अन्यस्तहीति सर्वत्रैवमिति—सवत्राप्यवयव्यन्तरोत्पत्तौ न किञ्चिदप्यन्त्यावयवि सिध्येदित्यर्थः । ननु कार्यस्य कर्तृसापेक्षत्वाद्यदवयन्यन्तमादायास्मदादीनां द्रव्यान्तरसृष्टिसामर्थ्यं नास्ति तत्रैवान्त्यावयवि ; तत्र द्रव्यान्तरोत्पत्त्यभावात् इत्यत आह–सन्ति चेति । ननु गोपुरादिभिः पटादिभिबृहत्पटादिवहव्यान्तरारम्भासंभवात् अन्त्यावयवि गोपुरादिकं भवतु ! इत्यत्राहकिंच योऽसौ गोपुरादिरिति । केचित्तु- त्वदभिमतद्रव्या(न्तरा)रम्भकस्य
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy