SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः 197 सर्वार्थसिद्धिः सा चैकाप्यनेकविषया दृष्टा इष्टा च । निरंशा च सा प्रत्येक कात्नर्चनांशतो वा विषयीकुर्यात् ? नाद्यः; अन्यानुल्लेखप्रसङ्गात् । न द्वितीयः; निरंशत्वादेव । तत्र चेत्कश्चित्समाधिः ____ आनन्ददायिनी प्रतिबन्दीमुपपादयति-निरंशा चेति । अन्येति-एकविषय एव कृत्स्न भावप्रकाशः यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । भावः स्वतन्त्रो नास्तीति सिंहनादस्तवातुलः ॥ इति । एवं यः प्रत्ययैर्जायति स ह्यजातो ___न तस्य उत्पादः स्वभावतोऽस्ति । यः प्रत्ययाधीनस्स शून्य उक्तः ___ यश्शून्यतां जानति सोऽप्रमत्तः ॥ इति च । अङ्गीकृतश्च ज्ञानार्थयोः विषयविषयिभावस्सांवृतोऽत्रैव दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना । चित्तेन सह जातत्वाद्वेदना तेन नेक्ष्यते ॥ इति । अत्र पञ्चिका-स्यादेतत् ; यदि वेदको न स्यात् वेदना च नास्ति केनायं तर्हि सुखसाधनत्वादिना भावेषु दृष्टादिव्यवहारः प्रवर्तते ? इत्यत्राह-दृश्यते इत्यादि । दृश्यते चक्षुरिन्द्रियजेन । स्पृश्यते कायेन्द्रियजातेन। चित्तेन ज्ञानेन । एवं तर्हि चित्तमेव वेदकं वस्तुसदस्तीति चेदाह-स्वममायोपमात्मना । स्वप्नोपमस्वभावेन मायोपमस्वभावेन च प्रतीत्यसमुत्पन्नेन चित्तेन । न तु परमार्थसता । कथं चित्ताव्यतिरिक्तं चित्तेन दृश्यते ! सहजातत्वात्-चित्तेन सहोत्पन्नत्वात् । चित्तेनं
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy