________________
संरः]
त्रिगुणपरीक्षायां तोयतेजसोः परस्परहेतुताप्रमाणगतिव्यवस्था
157
तत्वमुक्ताकलापः अद्योऽग्निस्तेजसस्ता इति न हि वचसोर्बाधितुं युक्तमेकं निर्वाहः कल्पोदाद्यदि न दृढमिता
सर्वार्थसिद्धिः प्रमाणविप्रतिपत्तिं शमयति-- अद्भयोऽग्निरिति। '*अबाधेन गतिमत्त्वे श्रुतिविरोधप्रतीतावपि स्मृतिस्तद्वदबाध्येति भावः । गत्यन्तरं निवारयति-निर्वाह इति।
आनन्ददायिनी अबाधेन गतिमत्त्व इति । तद्वदिति-श्रुतिवदित्यर्थः । तदुक्तं
परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि ।
स्मृतेः श्रुतिविरुद्धायास्ततो मूलान्तरं भवेत् ।। इति । यथा श्रुत्योर्विरोध निर्वाहस्तथा विरुद्धाया अपि स्मृतरिति भावः ।
भावप्रकाशः * अबाधेन गति मत्त्वे इति । तदुक्तं तन्त्रवार्तिके विरोधाधिकरणे कुमारिलेन
वेदो हीदृश एवायं पुरुषैर्यः प्रकाश्यते ।
स पठद्भिः प्रकाश्येत स्मरद्भिर्वेति तुल्यभाक् ॥ इत्यारभ्य---
बाधिता च स्मृतिभूत्वा काचिन्नयायविदा यदा । श्रूयते न चिरादेव शाखान्तरगता श्रुतिः ॥ तदा का ते मुखच्छाया स्यान्नैयायिकमानिनः । बाधाबाधानवस्थानं ध्रुवमेव प्रसज्यते ।