SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 90 सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलाप [जडद्रव्य लत्वमुक्ताकलापे स्वच्छन्देनागमेन प्रकृतिमहदहङ्कारमात्राक्षसिद्धिः। सर्वार्थसिद्धिः बाधाभावे भाक्तत्वायोगात । अन्यथा सर्वत्र श्रुतहान्यश्रुतकल्पनाप्रसङ्गाच्च । तदेतत्सर्वमभिप्रेत्याह-स्वच्छन्दनेति । * ' साधकबाधकप्रमाणाभावे विशिष्टार्थबोधनसामर्थ्य आगमस्य स्वाच्छन्द्यं । आगम इह श्रुतिस्मृतीतिहासादिः। करणदोषबाधकप्रत्ययविरहादस्मदाद्यतीन्द्रियविपर्य शास्त्रमापि प्रत्यक्षवत् श्रद्धेयमेव । अत आगमिकानामपि सद्भावनिश्चय इति सिद्धि आनन्ददायिनी मत्यत्राह-बाधेति । बाधाभावे निमित्तत्वस्य प्रकृतिशब्दबोध्यत्वादिति भावः । अन्यथेति -- तथाच प्रकृतेरिति पञ्चमीश्रुतस्य तस्माद्वेति पञ्चमीश्रुतस्य जनिकरित्यनुशासनसिद्धम्य “ तमसि लीयते" इति सप्तम्या च श्रुतम्योपादानत्वम्य हानिरश्रुतस्य निमित्तत्वस्य स्वीकार इत्यर्थः । अन्ये तु-प्रकृतिशब्दम्योपादानपरम्य निमित्तत्वे लक्षणास्वीकार इत्याहुः । यद्वा बाधकाभावेऽपि भाक्तत्वे सर्वत्र तथा प्रसङ्गेन कोऽपि सिद्धान्तो न सिध्येदित्यर्थः । साधकबाधकेति साधकसत्त्वेऽनुवादप्रसादाधकसत्त्वे योग्यताविरहादर्थविशेषप्रातपादनाभावान्द पुरुषार्थतापत्तविहतं स्वाच्छन्छ। श्रद्धेयमेवेति । ' तत्प्रमाणं बाद भावप्रकाशः साङ्ख्या अपि प्रकृतिमहदादिकमनुमानत एव साधयन्तः प्रकृतिमहदादिक्रममागमसिद्धमेवाल्यकाधुरिति भवतस्तस्य सर्वस्य त्यागो न युक्त इति भावः। *' साधकबाधकप्रमाणाभाव इति । उक्तं च मीमांसकैः
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy