________________
सरः]
द्रव्यातिरिक्तधर्माक्षेपपारहारः
सर्वार्थसिद्धिः न किंचित् । तस्मिन् * प्रमाणाभावात् । न चोक्तेषु त्रिष्वन्यतम
आनन्ददायिनी रोधित्वात्स्वशून्ये स्वस्य वृत्तिर्न स्यादित्यर्थः । ननु स्वस्य स्ववृत्तित्वे
भावप्रकाशः *प्रमाणाभावादिति- दण्डी पुरुष इति प्रतीतौ दण्डपुरुषसम्बन्धमन्तरेण दण्डिनोऽन्यस्याप्रतीतेः दण्डिनमानयेत्युक्तेऽतदानयनप्रसङ्गाच' इत्यादि खण्डनोक्तदूषणानतिवृत्तेः । सत्कार्यवादस्थापनार्थ प्रवृत्ते आरम्भणाधिकरणेऽर्धवैनाशिकसिद्धान्तितस्य बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरत्वसाधनप्रकारस्य श्रीभाष्यादौ दूषितत्वेन तन्नचायेन विशिष्टशुद्धयोरपि भेदासिद्धेः । किं च विशिष्टशुद्धयोर्भेदे तत्तत्क्षणविशिष्टव्यक्तीनां भेदेन क्षणिकानन्तपदार्थस्वीकारेण वैनाशिकमतप्रवेशापत्तिः ‘क्षणमपि चरमामण्ववस्थां न जह्यादिति ' वक्ष्यते ; भेदाभेदश्च निरसिष्यत इति भावः । खण्डने 'विशिष्टानतिरिक्ततापक्षे प्रत्येकं दाण्डिव्यवहारप्रसङ्गः, धर्मत्वाद्यननुगमेनानुगतविशिष्टबुद्धयनुपपत्त्या धर्मधर्मिसम्बन्धानां विशिष्टरूपता न संभवति ; अनुगतधर्मत्वभङ्गे सम्बन्धर्मिणोरपि भङ्गेन धर्ममात्रवादी वैभाषिक एव विजयी स्यात् ।
प्रत्येतव्यस्य वैचित्र्यं प्रत्ययोल्लेखसाक्षिकम् ।
धियं निवेश्य लुम्पद्धो भङ्गं साक्ष्येव यच्छति ॥ अतोऽर्थवैचित्र्यमन्तरा बुद्धिवैलक्षण्यमसम्भवि' इत्युक्तं। तत्र धर्मातिरिक्त
धादिकं एकार्थप्रत्यभिज्ञेति श्लोक एव साधितं । अनुगतधर्माननी. कारेऽपि प्रतातिव्यवहारावद्रव्यसरे स्थापयिष्येते इति प्रत्येकं दण्ड्या