________________
सर:]
द्रव्यातिरिक्तधर्माक्षेपपरिहारः
77
तत्त्वमुक्ताकलापे तच्छून्ये तस्य वृत्तिः कथमिव घटते तद्विशिष्टे तु वृत्तौ ।
सर्वार्थसिद्धिः पुनरपि धर्मस्य धर्मिणि वृत्ति विकल्प्य तदुभयमपढुवानं प्रत्याह-तच्छून्य इति-योऽयं रूपादिः द्रव्यस्य गुणतयेष्टः स किं स्वशून्ये वर्तते स्वविशिष्टे वा? नाद्यः । व्याघातात; अन्यथा सर्वेषां सर्वत्र वृत्तिः किं न स्यात् ? खपुष्पादीनामपि
आनन्ददायिनी ननु पूर्वमेव धर्मधर्मिभावानुपपत्तिमाशङ्कय समाहितत्वात् पुनस्तकथनमयुक्त इत्याशङ्कय निरसनीयशङ्काभेदान्न पोनरुक्तयमित्याह -~पुनरपीति । एकस्मिन् काले स्वात्यन्ताभावसामानाधिकरण्यं विरुद्धमित्याह-व्याघातादिति । विरोधादित्यर्थः । अन्यथा-विरोधाभावे । ननु सर्वत्र सर्व स्यादित्ययुक्तं रूपरसयोर्विरोधाभावमात्रेण तेजसि न रसप्रसक्तिः अपि तु तत्सत्ताग्राहकप्रमाणसत्त्वे; सर्वत्र तदनुपलब्धेर्न प्रसक्तिरित्यत्राह-खपुष्पादीनामिति । निषेधः--निम्स्वभावत्वनियमः ।
भावप्रकाशः एतावता
अविशिष्टाद्विशिष्टस्य वैशिष्टये यदि धीविशेत् । तद्बुद्धिधाराऽविश्रान्तिस्स्याद्वा मूलाविशिष्टता ॥
इति खण्डनोक्तदूषणमपि परिहृतं । अथ खण्डनकृता विशिष्टस्यातिरिक्तानतिरिक्तत्वपक्षद्वयं दूषयित्वा लक्षणनिर्वचनं न संभवती