________________
२५८
धर्मबिन्दुः सटीकः।
[सू० २३
इति ॥ अविच्छेदेन यावज्जौवमपि भूयसामनेकलक्षकोटिप्रमाणानां भव्यजन्तूनां मोहान्धकारस्थाज्ञानान्धतमसस्थापनयनमपसारो होईदयंगमैर्वचनभानुभिर्वाक्यकिरणैः ॥
मोहान्धकारे चापनौते यत्स्यात्प्राणिनां तदाह ।
सूक्ष्मभावप्रतिपत्तिः॥२३॥ इति ॥ सूक्ष्माणामनिपुणबुद्धिभिरगम्यानां भावानां जौवादौनां प्रतिपत्तिरवबोधः ॥
ततः ।
10
श्रद्धामृतास्वादनम् ॥ २४ ॥ इति ॥ सूक्ष्मभावेष्वेव या श्रद्धा रुचिः सैवामृतं त्रिदशभोजनं तस्यास्वादनं हृदयजिहया समुपजीवनमिति ॥
ततः ।
सदनुष्ठानयोगः ॥२५॥ इति ॥ सदनुष्ठानस्य साधुग्रहस्थधर्माभ्यासरूपस्य योगः 15 संबन्धः ॥
ततः ।
परमापायहानिः ॥२६॥ इति ॥ परमा प्रकृष्टा अपायहानिर्मारकादिकुगतिप्रवेशलभ्यानर्थसार्थोच्छेदः ॥
? B omits the Sūtra.
17B