SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १०] अटमोऽध्यायः । २५६ क्षयं करोतीति तन्मतं न तु यथा कार्मग्रन्थिकाभिप्रायेणाविरतसम्यग्दध्याद्यन्यतरगुणस्थानकचतुष्टयस्थ इति ॥ ततो मोहसागरोत्तारो मोहो मिथ्यात्वमोहादिः स एव सागरः स्वयंभूरमणादिपारावारो मोहसागरस्तस्मादुत्तारः परपारप्राप्तिः। ततः केवलाभिव्यकिः केवलस्य केवलज्ञानकेवल- 6 दर्शनलक्षणस्य जौवगुणस्य ज्ञानावरणादिघातिकर्मोपरतावभिव्यकिराविर्भावः । ततः परमसुखलाभः परमस्य प्रकृष्टस्य देवादिसुखातिशायिनः सुखस्य लाभः प्राप्तिः । उनं च । यञ्च कामसुखं लोके यच दिव्यं महासुखम् । वीतरागसखस्येदमनन्तांशे न वर्तते ॥ इति ॥ 10 अत्रैव हेतुमाह। सदारोग्याप्तेः॥६॥ इति ॥ सदारोग्यस्य भावारोग्यरूपस्याप्तेाभात् ॥ इयमपि कुत इत्याह । भावसंनिपातक्षयात् ॥१०॥ 15 इति ॥ भावसंनिपातस्य पारमार्थिकरोगविशेषस्य चयादुच्छेदात् ॥ संनिपातमेव व्याचष्टे ।
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy