SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः॥ व्याख्यातः पञ्चमोऽध्यायः । अधुना षष्ठो व्याख्यायते । तस्येदमादिसूत्रम् । आशयाधुचितं ज्यायोऽनुष्ठानं स्वरयो विदुः। साध्यसियङ्गमित्यस्माद्यतिधर्मो विधा मतः ॥१॥ इति ॥ श्राशयस्य चित्तवृत्तिलक्षणस्य । श्रादिशब्दाछुत- 5 संपत्तेः शरीरसंहननस्य परोपकारकरणाकरणशक्रश्च। उचितं योग्यं ज्यायोऽतिप्रशस्यमनुष्ठानं जिनधर्मसेवालक्षणं सूरयः समयज्ञा विदुर्जानन्ति । कौदृशमित्याह साध्यसियङ्गं साध्यस्थ सकलक्लेशक्षयलक्षणस्य सियङ्गं निष्पत्तिकारणम् । इत्यस्मात् कारणात् यतिधर्मो द्विधा मतः सापेक्षयतिधर्मतया 10 निरपेक्षयतिधर्मतया चेति ॥ साध्यसियङ्गत्वमेव भावयति । समग्रा यत्र सामग्री तदक्षेपेण सिध्यति । दवौयसापि कालेन वैकल्ये तु न जातुचित् ॥ २॥ इति ॥ समग्रा परिपूर्ण यत्र कार्य सामग्रौ समग्र- 15 संयोगलक्षणा भवति तत्कार्यमक्षेपेणा विलम्बेन सिध्यति निष्पद्यते अन्यथा सामग्रीसमग्रतायोगात् । अव व्यतिरेकमाह दवीयसापि अतिचिररूपतया दूरतरवर्तिनापि कालेन वैकल्ये
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy