________________
७५२
समराइचकहा।
संक्षेपे -३३५
अस्लिमियं नि उब्विग्गा विय हि। कुमारेण भणियं । चम्ब, असमुब्बेएण ; संपनपायमेवासिं असिमियं । धन्नात्रो रमानो, सफल माणुसत्तणमेवाणं, संगयात्रो मोखबौएण। मचो देवौए पुलोइयं तासि वयणं । पणमिजण गुरुयणं जंपियमिमोहिं। अम्ब नेह मिमित्तो खु उब्वेवो अम्बाए । ५ अवा जहा प्रवाहमजउत्तेण, तहेव एवं; सफलं माणभत्तमम्हाण, पावित्रो अनउत्तपरिणिमहो गुरुयणाणुहावेण तयणरूवं च सेमं पि। ता मंपन्त्रमन्हाण पहिलमियाहियं ति, परिचयउ उव्वेवमम्मा। तो देवोए चिन्तियं । अहो एयासिं कवं, अहो उसमो, अहो परमत्यनुया, १० अहो धयणविनामो, अहो गुरुभत्ती, अहो महत्यत्तणं, हो गम्भौरया, अहो समुयायारो जि। चिन्तिजण जंपियमिमौए। उचियमेयं खगसेणधूयाण, जमेवं गुरुयणो अणवत्तीय
एत्यन्तरंमि मारदूरे पुरन्दरभट्टगेहंमि समुद्धादयो । प्रक्षन्दो पवित्वरित्रो भरेण । हा किमेयं ति संभन्तो गया। भणियं र पोण । अरे वियाणा, किमेयं ति। कुमारेण भणियं । ताय, असं करमा गमणखेएण, विया
१ CEF adil एपण कारण पवरं। • F गुरुवयवाभिमुरं।
Fमुख्यवस। 0 CE परिसियंति।
२ CE पुल ४ AE insert मेत।
CE मारा। - CE. यत्तियए।