________________
३३०
नवमो भवो।
७५९
मामत्येण पाणिणो एवंविहे नौवलोए पावने वि 'उहाममधुमि पेक्षमाणा वि एयमामत्यं गोयरगया वि एयरम घेष्यमाणा वि जराए विउज्जमाण वि रतुहिं परिगलने वि वौरिए चोरन्जमाण वि धोरेहि न पहाण वि एवमेयं ' परिणमर, यो व पद चिन्तयो, किंचि वा एवं
अचिन्तणीयं च धौराणं, अत्यि वायत्तमुवायनार. मोहववसायम वा दम, अवहौरणा वा उवात्रो. अग्निया वा प्रत्थविमय' नि' अगणिऊण जराइदोसजावं भव्यावत्यास
बाला काऊण गनिमौलियं परिषदय मम्वमन कुमलपरक१० चेष्टिथं महया पयत्ते निवडियभावमारं पयहनि प्रत्य
विमएम, न पयन्ति जराहदोमनिग्घायणममत्य पिए सम्बजौवाण अचिन्तचिन्तामणिमबि माइए नेमाणम्म बोयरागदेमिए धो ति। एयमार्यालजण मंजायसायर
परिणामेण जंपियं राणा । वच्छ, एवमेय', न एत्य किंचि ५ प्रबह ति। देवीए भणियं। वक, 'मयमेवमेयं मोहनिहाविगमेण परिणयप्पायमन्हाणं। किंतु न मपचं वाताण
१ A om., CEF हाम। • Dreads कप चिमचो वा बना विनर जो रयं चिंतिजण पर चमकिलमा पानाज विधिमय etc.
, DF add मम्वनपणीयमचविरामबममरियायमारय अजय था । Y CE add चनगिहा।
५ (EF fप. Dom. the rest of thin sentence. . A सबमेयं, CD मय ।