________________
[संक्षेपे ३२० -
'
कौसी वा तहा भए पवतौ ? श्रृणालोचयत्तमेगन्त्रेण' किं वा तौ तहादिपञ्चन्ताए उवहासट्टाण्याए' श्रत्थविषयदच्छाए ? परमत्थेण निब्वेयकारणमेयं ति । चिन्तिऊण जंपियं राहणा । कुमार, जे पयट्टन्ति, ते दुक्करकारया : पवन्तणं तु जत्तितमेव, किमेत्य दुक्करं ति । कुमारे ए भणियं । ताय, जद एवं, ता पडन्ते मचुपव्वए वावायए तियणस्स भौसणे पयई दुब्जए पयारन्तरेण श्रविभाविनमाणमरूवे विश्रोजए दट्ठभावाण मयापडण संगण कारण चममश्रमाण 'किलेसायास कारगा श्रत्थविसया विमविवायमरिमा य विमयदाश्रो य श्रव्वावाहो पयईए कारणं १० श्रमयभावस्त मलाहणिजो मयाण प्रकिलेमसेवणिजो सेविका ति किमेत्य दुक्करं । कहं वा एवंविहे जीवलोए न दुक्करं प्रत्यविषयाणुवत्तणं. ति' । राणा भणियं । वच्छ, एवमेयं, जया मम्ममालोदव्जद कुमारेण भणियं । ताय, श्रममालोचणं पुण न होद्र श्रालोचलं । राणा १५ भणियं । वच्छ, एवमेयं, किं तु दुरन्तो महामोहोति । कुमारेण भणियं । ताय, ईमो 'एस दुरन्तो, जेण एंथ
૫૦
समराइच्चकहा ।
१ DF adds तेसिं । २ A •पायमेनार, D) •डाचिंताए । ३ DF पत्याए । ४ ACE विययए I विजजोजए, F बिज उतोजए । CDEF किलेायासकार मत्यविसविवा यसरिस विसयाची पब्बा० । ' ( A adds मि । 3D om. मि ।
८ CEF च ।