________________
नवमो भवो ।
चिमणं । रादण भणियं । वच्छ, किमेयं ति । कुमारेण भणियं । ताय, संमारविलसियं । राणा भणियं । व न विसेमो ऽवगच्छामि । कुमारेण भणियं । सुकाउ ताश्री । श्रडूवरश्रो पुरन्दरभट्टो ति 'तनिमित्तं पवतो " तस्म गेहे अक्कन्दो" । राणा भणियं । वच्छ, सो प्रब्जेव दिट्ठो मए । कुमारेण भणियं । ताय, प्रकारणमिणं मरणधम्मौणं । राणा भणियं । वच्छ, न कोर एथम वाही
' ३४७]
हेमि; ता कहं पुण एम उवरश्रो । कुमारेण भणियं । ताय वक्तव्यो एम वहयरो गरहित्रो एगन्ते' । राणा .. भणियं । वच्छ, ईमो एम संसारो, किमेत्य अगरहिय
नाम । महन्तं च मे कोडयं ति माहे वच्छो । न य एत्थ कोइ श्रमणो । मध्यपाक हियं च गरहिये न वित्थर पाएण : संपयं वच्छो पमाणं ति । कुमारेण भणियं । ताय, मा एवमावं; जद एवं निब्बन्धो, १५ ता सुाउ ताश्रो श्रद्धवावादश्रो एम' नियमहिलियाए नाभिहाणाए विसप्पोएण । ता पेसेहि नाव तत्य' विमभिधाय समत्थे वेच्ने, जौवद तनो श्रीमपिचोक । नग्गे पोलिट किणावर दिवाभाव" रमिला
'
CEF om. ●DF add
परांत य ।
4 CEF gddf |
D places तय before बळ ।
48
T
CE add far I
CEF add fri
4 CEF add पुरंदरभो ।
८ ( दिनार ।