________________
'
नवमो भवो ।
मच्छरौयं ' ति विन्दियमणेहिं हरिसविसायगष्मिणं पणमिया एएहिं । भणियं च लाए। महाराय, अलमल विमायण | जुत्तमणुचिठ्ठियं कुमारेण । परिचत्तं विसं, गडियममयं : प्रिया किलौवधा, पयडियं पोरुमं भवत्थिया खुड्या, अङ्गौकयमुयारन्तंः feat भवो, 'संधिश्रो मोरको ति । ता कयत्यो कुमारो | देवि, तुम पि कडेहि बोयं, मोब
कुमारी। परिचत्तमणेण भवदुकं श्रङ्गौकथं मामयसुहं । तुमं पि धन्ना जीए ईमो सुत्रो ममुपयो । निबन्धणं एम "बयाण निव्वुईए । ता परिचय विषार्थ, १० चालोचेहि कब्जं ति । राणा भणियं । भयवर, का तुमं । देवयाए भणियं । महाराय, स्वग्गपहरणोवाकिया सुदरिमणा नाम देवया श्रहं तुह पुत्तगुणाणुराणौ द भवणे परिवमामि । राणा चिन्तियं । श्रहो पुत्तम गुणा जेण देवयाश्रोत्र अणुरायं करेति । हरिमिया देवौ । १५ भणियं च लाए । महाराय ईदमो कुमारम्स पहावो, जेण camra वि एवं मन्तेन्ति । ता पछि गच्छन्दता श्रतियं, पेच्छामी, धम्मपिण्डं करेमो, तयणचिट्ठियं मब्बा जुतमेयं ति । राणा भणियं । एहि एवं करेन्ह । तचो पण मिऊण देवयं विसृष्झमाणपरिणामादं गयाई कुमार• समोवं । मुणियं कुमारेण श्रभुट्टिया महरिमं, पणमि
१२]
१ CE संविधी |
• CEF सुदंसणा |
• (' A बहुभाष
* A adds एवं
७४७