________________
४६
समराइचकहा ।
[संक्षेपे २६६
?D adds afe for
३ D पय० ।
"
५ CEF add साकोस जाएब
• CEF •जयमेव ।
6
अङ्गौकथं बाचेरं । 'श्रहो
मए वि जावजीवं विसया,
मोहणं श्रहो मोहणं ' ति जंपियं सोयाईहिं । वडिश्रो' कुलपरिणामो । श्रहासवित्रियदेवथाए 'निश्रोए निवडिया कुसुमबुट्ठौ । श्राणन्दिया सब्बे । एत्थन्तरं मि 'अहो धत्रया एयासिं, हो ममोवरि सुहित्तणं' ति पवडूमाणसुपरिणामस तयावरणकमखनोवसमश्रो वडूमापर्य समुष्यन्नमोहिनाणं कुमारम | "पविरिको तौयाभावो । मंविग्गो श्रमण । सुश्रो एस वहयरो प्राणन्दपडिहाराश्री राणा देवीए य। विसलो राया । भणियं च पोया। हा हा श्रजुत्तमणुचिट्ठियं कुमारेण । देवीए भणियं । हा जाय, परिचत्तं भवसुहं" ॥
एत्थन्तरं मि गहियखग्गरयणा दिप्पमालेल मउडेप कुण्डलालयविहसियमुद्दों एक्कावलौविरादयमिरोहरा हारलयासगएणं थणजुएणं मलिक यजुत्तबाडलया रोमावलीसाहेणं ममेण रसणादामसंगय नियम्बा" परिहिएणं देव- १५ दूसेणं मणिनेउरसवाहचलका रश्चिया हरिचन्दले सुरतरुकुसुमधारिणी महया श्राभोएण परिहवन्तौ मणिपदीने श्रचन्तमोमदंसणा समागया तत्थ देवया । ' श्रहो किमेय
२ ] has only निवाडिया ।
४ D पये• ।
बददुवरं वयसियं ।
८ CEF • संगतेच विबेष ।
५
१०
4 DF मुताबलौ ।