________________
80
समराइचकहा।
सक्षप ३१२
याई विणएण, निविट्ठाई भासणाई, कत्रो श्रामणपरिगहो। पणमिजण जंपियं कुमारेण । ताय, किमेयमणुचियमिवाणुचिट्टिय. अम्बाए वि', कौम न महावित्रो अहं। रादा भणियं। कुमार, नेयमणुचियं । साहियो "देवयावुत्तन्तो। देवौए भणियं । कुमार, गुणपगरिमो तमं अणकहो : पाएसम्म । कुमारेण भणियं । अम्ब, मा एवं भण। गुरवो खु तुमे, गुरुपाएममपाडणमेव कारणं गुणपगरिसम्म । रारा भणियं । कुमार, अदकर कयं तए । कुमारेण भणियं। ताथ, किमिह दक्करं। सुणाउ तात्रो।
अत्वि खन्नु केर चत्तारि पुरिमा । ताणं दवे अञ्चन्तमत्थ- १० गिद्धा अवरे विसयलोलुया। पवना एगमद्धाणं। दिट्ठा य
हिं कहिंचि उद्दे से मणिरयण सुवलपुला दुवे महानिरी तियसमन्दरिममात्री य दो च्चेव दत्थियात्रो। पावियं ज पावियव्यं ति पट्टा चित्तेण, धाविया अहिमुहं। सुत्रो य
हिं "कुमोद महो। भो भो पुरिमा, मा माहमं मा ११ माइसं ति। निरूवेह उवरिहत्तं', निवडर तुम्हाण उवरि महापयो, एयगोयरगयाणं च अलमेडणा चेट्टिएण । नत्री निकवियमणे। दिट्ठो य नारदुरे ममद्धवामियनहङ्गणो रोहो मणेण अलमन्तो जहामनौवे अणिवारणिनो
1 D•चियमिहागुममधेणाशुचिड़िय। २ (EF चंब । . A य, CEF om. ४ A inserts य. CE huve देवयाम् । W CEF om.
(A , D adds fa