________________
'२५८] नवमो भवो।
७३६ यवं। कुन्दलयाए भणियं । चिन्तियमिणं ति। मुणेउ कुमारो। 'जयप्पभौरमेव बन्दिणा ममुग्धोसिन्नमाणं सुर्य कुमारनामयं रायधूयाहिं, तयप्पभौरमेव गहियात्रो पमोएण विमाएगा य थुणन्ति रायकन्नथा जम्मं मिन्दन्ति य.' पममन्ति' कलाकलावं चयन्ति 'य, कुणन्ति कुमारसंकर न कुणन्ति य, झिनन्ति देहेण, वडन्नि विभमहिं, मुञ्चनि लजाए, घेपनि उब्वेवएण' । एयं च पेच्छिणा 'किमेयं नि विसलो राया। निउणमरियायणात्रो य "निसुत्रो एम वयरो। तो 'थाणे अहिलामो' ति हरिमनिमरेण १. पेमियाको दहं । आगच्छमाण को य मपत्रमाण ममौ.
पियहिय' ति मयणगोयरा दीवियारसहममेयात्रों पत्रदृमाणेण सहारमएण दह मंपत्ताो ति। चिन्मियं । एयामिमणरायमन्तरेण । कुमारेण चिन्तियं । इन्न अस्थि
एयामि ममोवरिमणरात्रो. अणरत्ता य पाणिणो "पायर १! न गणेन्ति, पायनि' वयणं, गणहन्ति निम्वि थप्पं,
पयन्ति भावेण, मंपाडन्ति किरिया। ना इमं पत्थ पत्तया। कमि एयामि धर्षदेमणं ति"। चिनिजपा
१ A जयहरमेव. (E भनि । ... महर, (Erusfe. I • D adds कालग्कंब.. om all blown to कमि कमारकम् । ४ D adds पहिययर। Dमाची मकहानी
। OF पसवरयं न कमि कमारकर मरियम नजारमा । '- CE मुशियो। ( य.. Fरिगया। A पनि । PA CE om. next 3 words. Yo A adds til 10 AD) om.