________________
समराइबकहा।
समराइबकहा। संक्षेपे २४३शासिवं पउवासहिं संगयं पवरमयणगएणः वियनमाणसुरविधू विडमियर सपरिवाराहिं वहर्षि वामभवण्मयो कुमारो । ससंभमाहिं अडियो वहहिं । निसलो सयौए। जहार र निसला असोयाई वयंमया। उवविट्ठा मयपोट्ट- . मबिहे चित्तावडिमसूरयमि विभमवई कामलया य । । बुन्दलयामाणिणौपमुसो तेमिं महिथणो। जहाहं नवरं विभमवईए कुन्दलया कामलयाए य माणिणो मनिहाणे अवविट्ठात्रो। इङ्गियागारकुममाहिं 'मुणियकालकायब्वपाहिं स्वोयमेथाहिं कुमारस्म तम्बोलं, ममपिया य कुन्दलयाए वउन्नकुसममाला । भणियं च णाए। कुमार. .. पञ्चताणरायत्रो महत्थगुत्था खु एमा तुह पिययमाए ति । भणिजण ममप्पिया कुमारम्म। पडिछिया य तेणं । माणिऔए वि उवणौयं माहवौकुसुमदाम। भणियं च णाए। कुमार, एयं पि एवं चैव; ता निहेड एयाई जहाजोयं कुमारो, करेउ एयामि मफलमणुरायं ति। कुमारेण " भणियं। भोईनो, ममोवरि एयामिमणरायो ति चिनि- '
१ A बयरसयपोरसिं। १ AF धूयं, D धूयघड़ियाधूयं । : F विलमिय ।
CE have instead of the words at the text the following passage : मषिया विभमवईए कुंदलया कामलयार य माणिणे रंगियाकारकमहाkिetc.
YCE कायमनिपाहिं। A बसमावमाशा D बलकुलमाष(मु)मासा, CEF कुसुममुंडमाला। ७ A om. this sentence. CD reads सामिपौर विरयं चेव मायचं ना etc.